Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 2.397
jñātvāna tasya praṇidhim evarūpāṃ
yathā taṃ cittaṃ tato buddhajñāne /
smitaṃ karitvā jino vyākaroti
buddho tuvaṃ bheṣyasi lokanātho //
idam avocad bhagavān āttamanā viśuddhamati bhikṣuḥ sadevamānuṣāsuraloko bhagavato bhāṣitam abhyanande //
_____avalokitaṃ nāma sūtraṃ mahāvastusya parivāraṃ samāptaṃ //
bodhisatvo yathā vīro nairaṃjanām upāgame /
atha kālo mahānāgo ekako va anucintayat* //
yathāyaṃ raṇate pṛthivī kaṃsapātrīva tāḍitā /
niḥsaṃśayaṃ mahāvīro loke prādurbhaviṣyati //
raṇatīṃ pṛthivīṃ śrutvā nandighoṣasamākulāṃ /
bhavanāto uttaritvāna samantaṃ sa vilokaye //
vilokayanto mahānāgo asadṛśaṃ puruṣottamaṃ /
agniskandhaṃ jvalamānaṃ vidyuṃ vāpi ghanāntare //
nairaṃjanāyāṃ tīre adrutagāmi anigho puruṣasiṃho /
ghṛtahutanibhānanas taṃ nāgo kāla bhavantaṃ vande //
tato udagro samāno prītisukhasamarpito /
bodhisatvaṃ namasyanto imāṃ gāthām abhāṣata //
yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ /
teṣāṃ tuvaṃ pi sadṛśo atra me nāsti saṃśayaḥ //
yathā taṃ cittaṃ tato buddhajñāne /
smitaṃ karitvā jino vyākaroti
buddho tuvaṃ bheṣyasi lokanātho //
idam avocad bhagavān āttamanā viśuddhamati bhikṣuḥ sadevamānuṣāsuraloko bhagavato bhāṣitam abhyanande //
_____avalokitaṃ nāma sūtraṃ mahāvastusya parivāraṃ samāptaṃ //
bodhisatvo yathā vīro nairaṃjanām upāgame /
atha kālo mahānāgo ekako va anucintayat* //
yathāyaṃ raṇate pṛthivī kaṃsapātrīva tāḍitā /
niḥsaṃśayaṃ mahāvīro loke prādurbhaviṣyati //
raṇatīṃ pṛthivīṃ śrutvā nandighoṣasamākulāṃ /
bhavanāto uttaritvāna samantaṃ sa vilokaye //
vilokayanto mahānāgo asadṛśaṃ puruṣottamaṃ /
agniskandhaṃ jvalamānaṃ vidyuṃ vāpi ghanāntare //
nairaṃjanāyāṃ tīre adrutagāmi anigho puruṣasiṃho /
ghṛtahutanibhānanas taṃ nāgo kāla bhavantaṃ vande //
tato udagro samāno prītisukhasamarpito /
bodhisatvaṃ namasyanto imāṃ gāthām abhāṣata //
yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ /
teṣāṃ tuvaṃ pi sadṛśo atra me nāsti saṃśayaḥ //