Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.312

anye viṃśayojanam uccatvena / anye triṃśayojanam uccatvena / anye catvāriṃśayojanam uccatvena / anye devā paṃcāśadyojanam uccatvena bodhivṛkṣaṃ saṃjānanti / anye yojanaśatam uccatvena bodhivṛkṣaṃ saṃjānanti / yathāsvakasvakena jñānena bodhivṛkṣam uccatvena saṃjānanti // santi devā yojanasahasram uccatvena bodhivṛkṣaṃ saṃjānanti / santi devā dīrghāyuṣkā purimajinakṛtādhikārā yojanaśatasahasram uccatvena bodhivṛkṣaṃ saṃjānanti / santi devaputrā abhisaṃjātakuśalamūlaniryātā yāvad bhavāgram uccatvena bodhivṛkṣaṃ saṃjānanti // tatra kecid devā sarvaratananiryūhaṃ siṃhāsanaṃ bodhivṛkṣamūle addaśensuḥ / divyaṃ bahuyojanam uccatvena divyaduṣyasaṃstṛtaṃ ratanajālasaṃchannaṃ kiṅkinījālasamalaṃkṛtaṃ / anye devā yojanaśatasahasram uccatvena siṃhāsanam addaśensuḥ / anye devā yojanasahasram uccatvena siṃhāsanam addaśensuḥ / anye devā aḍḍhatiyayojanaśatāni uccatvena siṃhāsanam addaśensuḥ / anye devā dve yojanaśatāni uccatvena siṃhāsanam addaśensuḥ / anye devā yojanaśatam uccatvena siṃhāsanam addaśensuḥ / anye devā paṃcāśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā catvāriṃśayojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā triṃśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā viṃśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā daśayojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā caturyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā triyojanam uccatvena siṃhāsanam addaśensuḥ / anye devā dviyojanāni

Like what you read? Consider supporting this website: