Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.309

yathā ca madhuraṃ dundubhī nadanti gaganatalaṃ sphuṭaṃ sarvam ambarehi /
yathā ca kusumā varṣe devasaṃgho bhaviṣyasi loke sadevako svayaṃbhūḥ //
yathā ca kariya aṃjaliṃ nabhasmiṃ abhistave devasahasra hṛṣṭacittā /
kanakaprabho viśiṣṭo dakṣiṇeyo bhaviṣyasi buddho narāṇa agnavādī //
atha khalu bodhisatvo yena vṛkṣamūlaṃ tenopasaṃkramitvā tena khalu punaḥ samayena sarvāvanto bodhimaṇḍo osaktapaṭṭadāmakalāpo abhūṣi / ucchritadhvajapatāko chatrakoṭisamalaṃkṛto ratnasūtravicitrito dhūpitadhūpano ratanavṛkṣaparivṛto cīvarasaṃstṛtasaṃstṛto candanacūrṇa-adhyokīrṇo ratnoghavicitro // tena khalu punaḥ samayena anekāni devaśatasahasrāṇi upari antarīkṣe pratisthihitvā dhūpanaparigṛhītā bodhisatvaṃ namasyanti / chatradhvajapatākaparigṛhītā bodhisatvaṃ namasyanti / divya-utpalapadumakumudapuṇḍarīkaparigṛhītā namasyanti bodhisatvaṃ / divyacandanacūrṇaparigṛhītā bodhisatvaṃ namasyanti / divyaratnacūrṇaparigṛhītā divyaratnapuṣpaparigṛhītā animiṣaṃ prekṣamāṇā bodhisatvaṃ namasyanti // tasya anyā devatā suvarṇamayaṃ bodhivṛkṣaṃ saṃjānanti / yathā svakāye adhimuktīye anye devā rūpyamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā vaiḍūryamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā sphaṭikamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā asmagarbhamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā saptaratnamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā śatasahasraratnamayaṃ bodhivṛkṣaṃ saṃjānanti / yathāpīdaṃ svakasvakāye adhimuktīye anye devā lohitacandanasya bodhivṛkṣaṃ saṃjānanti / anye devā agurucandanasya bodhivṛkṣaṃ saṃjānanti / anye devā

Like what you read? Consider supporting this website: