Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.298

paripṛcchasi yam idaṃ bodhisatvānāṃ mahāsatvānāṃ lokapariṇāyakānāṃ sarvasaṃśayacchedaprabhedakauśalyasamanvāgamasaṃprasthitānāṃ / bhikṣu satvānām arthāya tathāgatam etam arthaṃ paripṛcchesi yam idaṃ bodhisatvānāṃ mahāsatvānāṃ lokapariṇāyakānāṃ dānaviśeṣābhiyuktānāṃ kṣāntiviśeṣābhiyuktānāṃ dhyānaviśeṣābhiyuktānāṃ prajñāviśeṣābhiyuktānāṃ // atha khalu bhagavāṃ tāye velāye imāṃ gāthām abhāṣi //
tuṣite bhavane divya otaritvā himasamo nāgo bhavitva ṣaḍviṣāṇo /
rājño agramahiṣīṃ praviṣṭo kukṣiṃ tato trisāhasra prakampe lokadhātu //
tada suvipula ābhā suvarṇavarṇā imaṃ sarvaṃ sāhasralokadhātuṃ /
upari yāvabhavagraṃ prajvalante yada jinaḥ kukṣiṃ praviṣṭo saṃprajāno //
śakraśatasahasraṃ sabrahmakoṭyo jinaṃ varakukṣigataṃ namasya nityaṃ /
upāgami divase pi ardharātre na ca vraji ime avisarjitā kadācit* //
tūryaṃ ca śatasahasrasaṃpraghuṣṭaṃ upari nabhaṃ sphuṭaṃ sarvadevatāhi /
divyaṃ prahāya candanasya cūrṇaṃ atha punar anye patākacchatrahastā //
. . . . . . . . . divyā pravarṣi varakusumā ca utpalasya /
madhukarakaraviṃkā suvarṇamālyā yāva jino kukṣiṃ praviṣṭo saṃprajāno //
yada jāyethā buddho satvasāro devānaṃ indro dhāraye saṃhṛṣṭaḥ /
vastraṃ viśiṣṭaṃ suruciraṃ kauśikeyaṃ jāmbunadasya samanibhaṃ kāṃcanasya //
yadā ca bhūmisthito bodhisatvo sapta padāṃ cakrame hṛṣṭacitto /

Like what you read? Consider supporting this website: