Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.297

mukhaṃ dalavarasaṃprakāśaṃ daśabala tathā viśadaṃ / te śāstunaḥ taruṇasukhumaraśmībhir āstṛtā vararasavatī śobhati jihvā nāyakasya prabālakasamatulyavarṇā ca divyā bahujanasaṃjñāpanī / sukhaṃdadaṃ ca ābhājālena baddhaṃ lalāṭaṃ sabhrūmukhaṃ ca śobhe yathaiva candramaso / sukhasamāhitanīlā daśabala bhagavato śīrṣe keśā / śākyasiṃha grīvā te śobhe yathā suvarṇakambu yathā ovāhā ca jina samā / abhedyo siṃhārdhapūrvo bhagavato ātmabhāvo / prabhāsi loke diśatā samantā / viśiṣṭavākya atulasamudra karmavipākaṃ karohi imāṃ girāṃ bhāṣamāṇaḥ sarvas te loko abhinamate āvarjito karito pṛṣṭvā daśanakha-aṃjalīhi //
___evam ukte bhagavāṃ viśuddhamariṃ bhikṣuṃ etad avocat* // sādhu sādhu bhikṣu sādhu khalu punas te bhikṣu yas tvaṃ tathāgatam etam arthaṃ paripṛcchitavyaṃ manyasi / śobhanaṃ te bhikṣu pratibhānaṃ bhadrikā parimīmānsā yad evaṃ hi bhikṣu pratibhāyasi / evaṃ pi teṣāṃ kulaputrāṇāṃ karmavipākā pratibhāyanti yeṣām ayaṃ dharmaparyāyo hastagato bhaviṣyati / na te mārasya pāpīmato vasagatā bhaviṣyanti / nāpi teṣāṃ manuṣyā amanuṣyā avatāraṃ labhiṣyanti // tat kasya hetoḥ // udārakuśalamūlacaritā te hi bhikṣū te hi satvā yeṣāṃ arthāya tvaṃ etam arthaṃ paripṛcchasi bodhisatvānāṃ mahāsatvānāṃ / tvaṃ bhikṣu satvānām arthāya tathāgatam etam arthaṃ paripṛcchitavyaṃ manyasi yam idaṃ bodhisatvānāṃ lokapariṇāyakānāṃ sarvasatvacārikaviśeṣasaṃprasthitānāṃ / tvaṃ bhikṣu satvānām arthāya tathāgataṃ

Like what you read? Consider supporting this website: