Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.295

sarvajihmavarṇasthūṇāṃ / yathaiva dagdhāṃ sthūṇāṃ suvarṇabimbaṃ abhibhavati tathā śāstā sarvalokam abhibhavati / kusumito ratnakāyo lakṣaṇehi yathā gagaṇaṃ pratipūraṃ tārakehi / puṇyaśatasahasrehi koṭi parā na vidyati sugatasya ekanāme // na te sti kocit samasamo sarvaloke kuto viśiṣṭo tāvad eva sarvā saṃprabhāsi daśa diśatā samantā sahasraraśmi yathā antarīkṣe // alaṃkṛtas te daśabala ātmabhāvaḥ dvātriṃśakavacitalakṣaṇehi ghanāto mukto yathā kārtikasmiṃ cadro va śobhate // yathā tārakehi sahasraśītiṃ caturo aśīti anyaś caraṃ śāstu yehi ghoṣo aṃgasahasrehi avikalyā paṃcapurā parigṛhītā bhagavato yehi bhagavato vācā // mukhato gandho bhagavato candanasya pravāyate / atuliyam aprameyaṃ buddhakṣetraṃ aparimitaṃ bharitvā sameti khila doṣamohaṃ / trisāhasrā sarvā yadi pi lokadhātu pūrā bhave śikhāśiri sarṣapehi śakyaṃ gaṇetuṃ syāt sarṣapā ekamuhūrte vicakṣaṇena na tv eva śakyaṃ gaṇayituṃ sarvasatvadhātū daśasu diśāsu aparimitā anantā hi bhagavato candanasya ghrāyitvā gandhaṃ pratilabhe / kṣāntibhūmi dhīra atulya mahākaruṇāvīra mahāpratāpabalavāṃ bhiṣaja satvānāṃ / nātha anupalipta dakṣiṇeya śaraṇavrajatāṃ jinapravara svayaṃbho // kas tṛptiṃ hi janaye tvāṃ stuvanto // tathā hi balo bhagavataḥ aprameyo // anantavarṇaṃ hatarāgaṃ śāntacittaṃ śaraṇaṃ vrajema tvā abhibhuṃ anabhibhūtaṃ // bhaveya antaṃ gagaṇaṃ vrajato śakyaṃ samudraṃ pi tataḥ kṣapetuṃ na śakyaṃ

Like what you read? Consider supporting this website: