Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.291

gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpās satvā dharmadeśanāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā anavadyadharmadeśanāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā jñānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā darśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā jñānadarśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āniṃjyasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpā satvāḥ paritrāṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā pūrvotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā yugotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kalyāṇotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā jyeṣṭhotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā śreṣṭhotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

Like what you read? Consider supporting this website: