Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.290

na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā lokavicayasaṃpannā bhavanti yannūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā lokapravicayasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā ṛddhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā bodhipakṣikadharmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpās satvāḥ utthānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vīryasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā smṛtisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvās samādhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā prajñāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vimuktisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vimuktijñānadarśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā pratibhānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpā satvā vyākaraṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

Like what you read? Consider supporting this website: