Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.285

ātāpinā prahitātmena vyapakṛṣṭena viharantena gatimatānusmṛtidhṛtimatā buddhimatā prajñāmatā sarvaśo sarvatratāye jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvantaṃ ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhe / sayyathīdaṃ idaṃ duḥkhaṃ ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodho ayaṃ duḥkhanirodhagāminī pratipat* / ime āśravā imo āśravasamudayo ayaṃ āśravanirodho ayaṃ āśravanirodhagāminī pratipat* / iha āśravā aśeṣā niravaśeṣā nirudhyanti vyupaśāmyanti prahāṇam astaṃgacchanti / yad idaṃ imasya sato idaṃ bhavati imasya asato idaṃ na bhavati / imasyotpādād idam utpadyate / imasya nirodhād idaṃ nirudhyati iti pi / avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavo bhavapratyayā jāti jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / ity api avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhāt* nāmarūpanirodhaḥ nāmarūpanirodhāt* ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodhaḥ vedanānirodhāt tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodhaḥ bhavanirodhāj jātinirodhaḥ jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati // sarvasaṃskārā anityāḥ sarvasaṃskārā duḥkhā sarvadharmā anātmānaḥ // etaṃ śāntaṃ etaṃ praṇītaṃ etaṃ yathāvadetaṃ aviparītaṃ yam idaṃ sarvopadhipratiniḥsargo sarvasaṃskārasamathā dharmopacchedo tṛṣṇākṣayo virāgo nirodho nirvāṇaṃ //

Like what you read? Consider supporting this website: