Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.278

ācchādanaparimardanasupanabhedanavikiraṇavidhvaṃsanadharmo mama punar manomayo kāyo haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / ye pi te śūrā vīrā paramapuruṣās te pime imasya mānuṣyasya parinikṣepaṃ pi na jānanti heva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / yathā yathā khalu punar me evaṃ bhavati adya ahaṃ śramaṇaṃ gautamaṃ abhibhaviṣyatīti tathā tathā me tena manasikāro me kṣipram eva nirudhyati haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / vipadyati ca me senā haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / srastāni vata me bhavanti gātrāṇi haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / moghaṃ vata me utthānaṃ ākulo vata vyāyāmo haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / ye pi te me svaviṣayakāyikadevaputrā te śramaṇasya gautamasya abhyantaro parivāro hava me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve // evaṃ khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve //
___atha khalu bhikṣavaḥ bodhisatvo abhīto achhambhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgataṃ

Like what you read? Consider supporting this website: