Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.272

atha khalu anaṅgaṇo gṛhapatiḥ yena bhagavāṃ (yāva) bhagavantam etad avocat* // adhivāsehi me bahgavan traimāsabhaktena sārdhaṃ bhikṣusaṃghena (yāva) tūṣṇībhāvena //
___aśroṣī rājā bandhumo evaṃ cevaṃ ca bhagavāṃ vipaśyī āgacchati mahatā bhikṣusaṃghena sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi . . . . . tenāntanagaraṃ alaṃkarotha // (yāvat*) mahatā rājānubhāvena (yāvat*) adrākṣī prāsādikaṃ (yāvat*) nimantreti (yāvad*) adhivāsitaṃ me mahārāja anaṃgaṇasya gṛhapatisya traimāsabhaktena sārdhaṃ bhikṣusaṃghena // rājā śrutvā utkaṇṭhito evaṃ jāto // anaṃgaṇo gṛhapati mamato apṛcchitvā anavalokitvā abahumānaṃ kṛtvā bhagavato sakāśam upasaṃkrānto bhagavāṃ ca nimantrito / asādhum etaṃ // bhagavāṃ rājñā ukto // ekaṃ divasabhaktaṃ mama bhavatu dvitīyaṃ tasya // bahgavān āha // yadi anaṃgaṇo anujānāti evaṃ labhyaṃ // rājā dāni anaṅgaṇasya dūtaṃ preṣeti (yāvad*) āgataṃ // rājā āha // prāptaṃ āgataṃ kālaṃ tava gṛhapati yaṃ rājño vilomaṃ vartasi / mama anāpṛcchiyāna nimantresi / na tvaṃ jānasi mahyaṃ so putro vipaśyī āgato / osirāhi bhagavato traimāsaṃ bhaktaṃ sārdhaṃ bhikṣusaṃghena // gṛhapatiḥ āha // na vayaṃ devasya abahumāno api tu kiṃ devo puṇyādhiko vayaṃ nādhiko api tu yathā devasya iṣṭaṃ bhavati tathā kariṣyāmīti nimantrito me bhagavāṃ // atha khalu bandhumasya etad abhūṣi / saced vakṣyāmy ahaṃ tāva gṛhapate karohi na ca me anujāniṣyati na ca me bhagavāṃ vipaśyī āttamano bhaviṣyati na ca me adhivāsayiṣyati // tasyaivaṃ cintayamānasya gṛhapatiṃ āmantrayati // tena hi gṛhapate bhaktavāraṃ kariṣyāmi / ekadivasaṃ mama bhavatu dvitīyadivasaṃ tubhyaṃ bhavatu // āha // vāḍhaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: