Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.272

atha khalu anaṅgaṇo gṛhapatiḥ yena bhagavāṃ (yāva) bhagavantam etad avocat* // adhivāsehi me bahgavan traimāsabhaktena sārdhaṃ bhikṣusaṃghena (yāva) tūṣṇībhāvena //
___aśroṣī rājā bandhumo evaṃ cevaṃ ca bhagavāṃ vipaśyī āgacchati mahatā bhikṣusaṃghena sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi . . . . . tenāntanagaraṃ alaṃkarotha // (yāvat*) mahatā rājānubhāvena (yāvat*) adrākṣī prāsādikaṃ (yāvat*) nimantreti (yāvad*) adhivāsitaṃ me mahārāja anaṃgaṇasya gṛhapatisya traimāsabhaktena sārdhaṃ bhikṣusaṃghena // rājā śrutvā utkaṇṭhito evaṃ jāto // anaṃgaṇo gṛhapati mamato apṛcchitvā anavalokitvā abahumānaṃ kṛtvā bhagavato sakāśam upasaṃkrānto bhagavāṃ ca nimantrito / asādhum etaṃ // bhagavāṃ rājñā ukto // ekaṃ divasabhaktaṃ mama bhavatu dvitīyaṃ tasya // bahgavān āha // yadi anaṃgaṇo anujānāti evaṃ labhyaṃ // rājā dāni anaṅgaṇasya dūtaṃ preṣeti (yāvad*) āgataṃ // rājā āha // prāptaṃ āgataṃ kālaṃ tava gṛhapati yaṃ rājño vilomaṃ vartasi / mama anāpṛcchiyāna nimantresi / na tvaṃ jānasi mahyaṃ so putro vipaśyī āgato / osirāhi bhagavato traimāsaṃ bhaktaṃ sārdhaṃ bhikṣusaṃghena // gṛhapatiḥ āha // na vayaṃ devasya abahumāno api tu kiṃ devo puṇyādhiko vayaṃ nādhiko api tu yathā devasya iṣṭaṃ bhavati tathā kariṣyāmīti nimantrito me bhagavāṃ // atha khalu bandhumasya etad abhūṣi / saced vakṣyāmy ahaṃ tāva gṛhapate karohi na ca me anujāniṣyati na ca me bhagavāṃ vipaśyī āttamano bhaviṣyati na ca me adhivāsayiṣyati // tasyaivaṃ cintayamānasya gṛhapatiṃ āmantrayati // tena hi gṛhapate bhaktavāraṃ kariṣyāmi / ekadivasaṃ mama bhavatu dvitīyadivasaṃ tubhyaṃ bhavatu // āha // vāḍhaṃ

Like what you read? Consider supporting this website: