Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.271

___bhikṣū bhagavato pṛcchensu // paśya bhagavaṃ jyotiṣkasya gṛhapatisya edṛśīye saṃpattīye samanvāgataṃ gṛhaṃ abhūṣi asādhāraṇā ca bhogā bhagavāṃ ca ārādhito pravrajyā upasaṃpadā ca labdhā niṣkleśatā ca prāptā / kasyaitad bhagavaṃ jyotiṣkasya gṛhapatisya karmaphalavipākaḥ // bhagavān āha // ___bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ itaḥ ekanavatime kalpe rājā abhūṣi bandhumo nāma // rājño khalu punaḥ bhikṣavo bandhumasya bandhumatī nāma rājadhānī abhūṣi / cakravaripurī vistareṇa // rājño khalu punaḥ bhikṣavo bandhumasya vipaśyī nāma putro abhūṣi // atha khalu bhikṣavaḥ vipaśyī bodhisatvo aparasmiṃ deśe gatvā agārasyānagāriyaṃ pravrajitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // kadāci dāni rājā bandhumo bhagavato vipaśyisya dūtaṃ preṣeti // āgacchāhi bhagavaṃ svakāṃ janmabhūmiṃ asmākaṃ anukampārthaṃ // atha khalu bhikṣavo bhagavāṃ vipaśyī rājadūtavacanaṃ śrutvā yena svakā janmabhūmis tenopasaṃkrami sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi // tena ca kālena tena samayena bandhumatīyaṃ rājadhānīyaṃ anaṅgaṇo śreṣṭhi āḍhyo mahādhano prabhūtacitropakaraṇo // aśroṣīt khalu anaṅgaṇo gṛhapati evaṃ caivaṃ ca bhagavāṃ vipaśyī āgacchati sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi // tasya dāni etad abhūṣi / yaṃ nūnāhaṃ sarvaprathamam eva bhagavato pādavanda upasaṃkrameyaṃ // atha khalu anaṅgaṇo gṛhapati śīghraśīghraṃ tvaramāṇarūpo bhagavato pādavandako upasaṃkrānto // adrākṣīt* anaṃgaṇo gṛhapatiḥ bhagavantaṃ vipaśyiṃ dūrato evāgacchantaṃ prāsādikaṃ (yāvat') bhikṣusaṃghaparivṛtaṃ //

Like what you read? Consider supporting this website: