Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.267

niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā jīvaṃjīvaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kroñcaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā haṃsaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā vakaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā pūrṇakumbhaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kanyāśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yasmā dvātriṃśati kāye mahāpuruṣalakṣaṇā /
niḥsaṃśayaṃ mahāvīra yakṣaṃ jitvā virocasi //
atha khalu bhikṣavo bodhisatvo abhītavikrāntaṃ vikramanto adīnavikrāntaṃ vikramanto alīnavikrāntaṃ vikramanto duṣpradharṣavikrāntaṃ vikramanto siṃhavikrāntaṃ vikramanto nāgavikrāntaṃ vikramanto ṛṣabhavikrāntaṃ vikramanto haṃsavikrāntaṃ vikramantaḥ agrotpādāye vikramanto jyeṣṭhotpādāya vikramanto śreṣṭhotpādāya vikramantaḥ pūrvotpādāya vikramanto yugotpādāya vikramanto śatrudamanārthāya vikramanto aparājitatvāya vikramanto ājāneyavikrāntaṃ vikramanto mahāpuruṣavikrāntaṃ vikramanto hitaiṣi-anantakārīkaraṇatāyai

Like what you read? Consider supporting this website: