Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.256

kinnarāṇāṃ vanadevānāṃ mṛgānāṃ tathānyeṣāṃ pi bhūtānāṃ // atha khalu bhikṣavaḥ śakro devānām indro taṃ mṛgaṃ jijñāsanārthaṃ lubdhakavāsam ātmānam abhinirmiṇitvā yena so surūpo mṛgarājā tenopasaṃkramitvā taṃ mṛgarājam āha // mama subhāṣitā gāthā asti yadi ātmamānsaṃ parityajāsi tato gāthāṃ śravayiṣyāmi // so mṛgarājā tasya lubdhakasya vacanaṃ śrutvā prīto saṃvṛtto yadi cāhaṃ imena vināśadharmeṇa subhāṣitaṃ śṛṇomi mahatānugraheṇa anugrahīto bhavāmi // so dāni mṛgarājā taṃ mṛgalubdhakaṃ āha // parityajāmi ātmamānsaṃ subhāṣitasya arthāye śrāvehi me subhāṣitaṃ śīghraṃ avighnena // śakro devānām indro mṛgarājasya tāye dharmagauravatāye prīto saṃvṛtto // so taṃ āha // varaṃ evaṃrūpāṇāṃ eva satpuruṣāṇāṃ pādapānsurajo na sauvarṇo parvato / satpuruṣāṇāṃ pādapānsurajo śokahānāya saṃvartati suvarṇaparvato pi śokavṛddhiye saṃvartati / śakro devānām indro mṛgarājasya jijñāsanaṃ kṛtvā tatraivāntarahāyi //
surūpaṃ nāma hariṇaṃ lubdhako etad abravīt* /
asti subhāṣitagāthā mānsaṃ dehi śṛṇohi me //
yadi vināśadharmeṇa mānsenāhaṃ subhāṣitaṃ /
śṛṇomi mānsaṃ te demi śīghraṃ brūhi subhāṣitaṃ //
lubdhako āha //
satāṃ pādarajaḥ śreyo na giri kāṃcanāmayaṃ /
so rajo śokahānāya sa giri śokavardhanaḥ //
bhagavān āha // syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena anuhimavante surūpo nāma mṛgayūthapati parikaḍḍhako dharmiko mṛga abhūṣi /

Like what you read? Consider supporting this website: