Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.255

śākuntiko abhūṣi // tadāpi eṣo mama kālapāśāni ca jālāni ca nivāpāni ca oḍḍitvā ciraṃ kālaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhanto ca avatāraṃ nirvadya pratyavakrānto / etarahiṃ pi eṣa mama ṣaḍvarṣāṇi tapovane duṣkaraṃ carantasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāragaveṣī alabhanto avatāraṃ nirvidya pratyavakrānto //

_____samāptaṃ śakuntakajātakaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā subhāṣitasya arthāye mānsaśoṇitaṃ parityaktaṃ // bhagavān āha // na bhikṣavo etarahiṃ eva subhāṣitasya arthāye mānsaśoṇitaṃ parityaktaṃ / anyadāpi maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante surūpo nāma hariṇo prativasati prāsādiko ramaṇiyo manoramaśarīro raktehi khurehi raktehi śṛṃgehi aṃjitehi akṣīhi citropacitreṇa kāyena mahāntaṃ mṛgayūthaṃ pariharati paṇḍito buddhimanto sukaśalamūlapuṇya-upastabdho // tasya mṛgasya puṇyopacayena taṃ sarvaṃ mṛgayūthaṃ sukhitaṃ nānāprakārāṇi bhojanāni caramāṇā śītalāni ca pānīyāni pibamānā tahiṃ anuhimavante prativasati abhītā anuttrastā na kenacit* śakyaṃ viheṭhayituṃ manuṣyeṇa vyāḍamṛgena pariṇāyakasaṃpannā // śītakāle uṣṇapradeśehi taṃ mṛgayūthaṃ parikaḍḍhati uṣṇakāle śītehi vanaṣaṇḍehi taṃ mṛgayūthaṃ parikaḍḍhati priyo devānāṃ nāgānāṃ yakṣāṇāṃ

Like what you read? Consider supporting this website: