Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.253

nivāpāni ca prakiritvā ekāntaṃ gatvā kālapāśadarśanapathe āsati // so ca śakunto yūthapati śakuntayūthaṃ pariharanto tena mahantena śakuntayūthena sārdhaṃ teṣāṃ kālapāśānāṃ nivāpasya ca parisamantena carati // śakuntakā bhūyo tāni tilataṇḍulāni puno punaḥ paśyanti dṛṣṭvā dṛṣṭvā taṃ yūthapatiṃ āpṛcchanti // imāni tilataṇḍulāni carema // yūthapati jalpati // atra allīṣyatha kuto iha araṇyāyatane tilānāṃ taṇḍulānāṃ pravṛddhi kṣetrehi va tilāni bhavanti kedārehi na śālivrīhitaṇḍulāni bhavanti anyāni ca dhānyajātāni / allīṣyatha apakramatha imāto uddeśāto // so pi dāni śakuntiko paśyati // evaṃ ciraṃ kālaṃ mama iha araṇyāyatane eteṣāṃ śakuntānām arthāye khijjantasya kālapāśāni ca oḍḍentasya nivāpāni prakirentasya alpasmiṃ etasmiṃ araṇyāyatanoddeśe evaṃ carakālaṃ vistīrṇo yatra mayā kālapāśāni ca oḍḍitāni nivāpāni ca prakīrṇā na ca kadācid ete śakuntakā atra kālapāśeṣu allīyanti nivāpāni caranti // bahūni varṣāṇi khijjantasya śītakāle śītena dahyantasya uṣṇakāle uṣṇena pacyantasya vātātapehi ca hanyantasya bubhukṣāye pipāsāye śuṣyantasya mama na kadāci ettakehi varṣehi paribhramamāṇasya evaṃ mahantato śakuntayūthāto eko pi śakuntako hi hastam āgato // ko upāyo bhaveyā yenāham etāṃ śakuntakān tehi kālapāśehi bandheyaṃ // tasya etad abhūṣi // yan nūnāhaṃ patraśākhehi pariveṭhitvā etaṃ śakuntakayūthaṃ yena ete kālapāśā tena ākāleyaṃ //
___atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṃ paścime māse grīṣmikehi vātātapehi

Like what you read? Consider supporting this website: