Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.252

nivāpāni ca prakireti / samantena ca yūthapati śakunto teṣāṃ śakuntānāṃ tehi tehi pratyuddeśehi tato kālapāsehi vivāpā ca vāreti // evaṃ kālapāśokāsā gacchanti //
___tasya śākuntikasya tatra araṇyāyatate tasya śakuntayūthasya gocare śakuntānāṃ nivāpārthāya khidyantasya bubhukṣāye pipāsāye pi santaptasya evaṃ bhavati / idāni bandhiṣyanti muhūrte bandhiṣyanti ete śakuntā etehi pāśehi allīyantīti // te naṃ śakuntā yūthapatasya pṛṣṭhato teṣāṃ kālapāśānāṃ parisāmantena caranti tac ca nivāpaṃ paśyanti na ca nivāpapāśabhūmiṃ ākramanti sarvakālaṃ caranto kālapāśehi nivāpāto ca ātmānaṃ rakṣanti // śākuntiko pi eko tato paśyati tāṃ śakuntakāṃ teṣāṃ kālapāśānāṃ parisāmantena carantā evaṃ ca tasya bhavati / ete allīyanti vikālaṃ ete bandhiṣyanti idāni bandhiṣyanti muhūrte bandhiṣyanti // evaṃ śākuntiko tahiṃ araṇyāyatane tasya śākuntayūthasya gocarāto divase divase bubhukṣāye ca pipāsāya ca santapto śuṣkena mukhena sphuṭitehi oṣṭhehi śītakālena śitena dahyanto uṣṇakālena uṣṇena pacyanto vātātapena dahyanto khijjitvā nityaṃ vikālaṃ kṣaṇitena hastena gṛhaṃ gacchati hato bhavati //
___sa tu śakuntayūthaṃ dṛṣṭvā akhijjantaṃ nityaṃ tasya śakuntayūthasya gocare āgatvā kālapāśāni ca oḍḍeti nivāpāni ca prakireti // so dāni grīṣmāṇāṃ paścime māse tahiṃ araṇyāyatanaṃ gatvā tasya śakuntayūthasya gocare punaḥ kālapāśe oḍḍitvā

Like what you read? Consider supporting this website: