Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.249

sthalacaro kathaṃ śakyeyā samudrapāraṃ gantuṃ // śuśumāro āha // ahaṃ te neṣyāmi mama iha grīvāyām āruhya upaśehi ubhayehi ca hastehi karkarīya lagnehi // so dāni vānaro āha // evaṃ bhavatu gacchāmi yadi manesi // so dāni śuśumāro āha // otarāhi ahaṃ te nemi // so dāni vānaro udumbarāto otaritvā tasya śuśumārasya grīvāyām āruhya ubhayehi hastehi karkarīya lagno // so dāni śuśumāro taṃ vānaraṃ gṛhītvā samudraṃ pratīrṇo nātidūre samudrasya taṃ vānaraṃ udake cāleti // so taṃ vānaro āha // vayasya kiṃ dāni me udake cālesi // so naṃ āha // vayasya na jānāsi kasyārthāya mayā tvam ānīto / tasya me vayasyīye markaṭahṛdayasya dohalo / tato markaṭasya hṛdayasyārthāya tvaṃ mayā ānīto / me vayasya bhāryā tava hṛdayaṃ khādiṣyati / evaṃ tvaṃ mayā ānīto // so dāni vānaro āha // vayasya mama hṛdayo udumbare utkaṇṭhito sthapito yathā lahukataro samudraṃ tareyaṃ na ca atibhāro bhaveyāti / tad yadi te avaśyaṃ markaṭahṛdayena kāryaṃ tato nivartāma tato udumbarāto taṃ markaṭahṛdayaṃ otāriyāna dāsyāmi // tasya dāni markaṭasya yathājalpantasya tena śuśumāreṇa pattīyitaṃ // so dāni śuśumāro taṃ gṛhṇīya tahiṃ pratinivṛtto kṣaṇāntareṇa taṃ vanakhaṇḍapratyuddeśam anuprāpto // tato vānaro tasya śuśumārasya grīvāto upphāritvā taṃ udumbaraṃ prakrānto // so dāni śuśumāro āha // vayasya otarāhi etaṃ ato udumbarāto hṛdayaṃ gṛhṇīya // atha khalu bhikṣavaḥ so vānaro taṃ śuśumāraṃ gāthābhir adhyabhāṣe //
vaṭṭo ca vṛddho ca hosi prajñā ca te na vidyate /
na tuvaṃ bāla jānāsi nāsti ahṛdayo kvaci //

Like what you read? Consider supporting this website: