Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.248

dāni tasya śuśumārasya āha // ete vānarā phalabhakṣā phalalolā tasya vānarasya jalpāhi / vayasya ettha samudrapāre nānāvarṇāni vṛkṣāṇi nānāprakārāṇi puṣpaphalapiṇḍabhārabharitāni āmrāṇi jambūni ca panasāni bhavyāni ca pālevatāni ca kṣīrakāni ca tindukāni pippalāni ca / āgaccha tatra tvāṃ neṣyaṃ nānāprakārāṇi phalāni paribhuṃjiṣyasi / tato yadā tava hastagato bhaveya tato taṃ māritvā hṛdayaṃ ānesi // tena dāni śuśumāreṇa abhyupagataṃ // āneṣyantasya markaṭasya hṛdayaṃ prītā bhavāhi na bhūyo utkaṇṭhaṃ karohi paritapyāsi //
___so dāni śuśumāro tāṃ bhāryāṃ ca āśvāsetvā taṃ pradeśaṃ gato yahiṃ so vanaṣaṇḍe vānarādhipo prativasati // so dāni tena vānarādhipena śuśumāro dṛṣṭo / so dāni vānaro taṃ dṛṣṭvā śuśumāraṃ pratimoditvā pṛcchati // vayasya kiṃ dāni sucireṇa āgato asmākam avalokayituṃ kiṃ kṣemaṃ kiṃcit* śarīrapīḍā āsi // so dāni āha // vayasya kṣemaṃ ca na ca kiṃci śarīrapīḍā āsi api me samudrapāraṃ gatvā āgatvā // so taṃ pṛcchati kīdṛśaṃ samudrapāraṃ bhavati // śuśumāra āha // vayasya ramaṇīyaṃ samudrapāraṃ nānāprakārehi vṛkṣasahasrehi puṇyaphalopetehi upaśobhitaṃ āmrehi ca jaṃbūhi ca panasehi ca bhavyehi ca pālevatehi upaśobhitaṃ mātuluṃgehi tindukehi ca piyālehi ca madhukehi ca kṣīrikehi ca anyehi ca phalajātīhi yeṣām iha pracāro nāsti / yadi tava abhiprāyo āgaccha nānāprakārāṇi phalāni paribhoktuṃ tahiṃ gamyate // tasya dāni vānarasya phalabhuktasya phalalolasya nānāprakārāṇi phalāni śrutvā tahiṃ samudrapāre gamanabuddhī utpannā // so dāni taṃ śuśumāram āha //

Like what you read? Consider supporting this website: