Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.246

viṣayāto pramukto // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne samudrakūle mahāvanakhaṇḍaṃ nānāvanaṣaṇḍehi nānāvārṇehi vṛkṣehi puṣpaphalopetehi udumbarabahulehi upaśobhitaṃ // tahiṃ vānaro mahāntasya vānarayūthasya yūthapatiḥ // so tatra vanaṣaṇḍe tena vānarayūthena sārdhaṃ prativasati śānte pravivikte bahumṛgapakṣiśatehi niṣevite nirmanuṣyacarite // so ca vānarādhipo tahiṃ samudrakūle mahānte udumbaravanavṛkṣe śākhāpalāśabahule udumbarāṇi bhakṣayati // tato ca samudrāto mahānto śuśumāro taṃ pradeśam āgato // sa tatra samudratīre āsati / tena vānarādhipena dṛṣṭo // tasya śuśumāraṃ dṛṣṭvā kāruṇyaṃ saṃjātaṃ / kutra va teṣāṃ jalacarāṇāṃ samudramadhye puṣpo phalo / yaṃ nūnam asya ito haṃ udumbaraphalāni dadehaṃ // so dāni tasya tato udumbaravṛkṣāto vaḍḍavaḍḍāni udumbarāṇi pakvāni varṇasaṃpannāni rasasaṃpannāni agrato pāteti nipatitanipatitāni ca udumbarāṇi bhakṣayati // evaṃ śuśumāro punaḥ puno taṃ pradeśaṃ tasya vānarasya samīpaṃ āgacchati // so tasya vānarādhipo āgatāgatasya vṛkṣāto udumbarāṇi pāteti // te dāni ubhaye vānaro ca śuśumāro ca parasparasya priyamāṇā saṃjātā // tasyāpi dāni śuśumārasya bhāryā taṃ svāmiṃ apaśyantī utkaṇṭhayati // bhavitavyaṃ mama svāmikena anyā śuśumārī pragṛhītā / tataḥ so mama mūlāto gatvā tāye sārdhaṃ āsati // dāni taṃ svāmikaṃ pṛcchati // kahiṃ tvaṃ mama mūlāto gatvā āsasi // so tām āha // samudratīre amukasmiṃ uddeśe mahāvanakhaṇḍe tatra mama vānaro mitro

Like what you read? Consider supporting this website: