Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.241

alam iti ca tāṃ vedatāṃ pratikṣipitvā anusukhaṃ audarikam āhāraṃ abhyavahṛto tato paṃcakā bhadravargīyā nirvidya pratyavakrāntāḥ // samādhito vibhraṣṭo śramaṇo gautamo śaithiliko bāhulikaṃ puna audarikam āhāram abhyavahṛtaṃ //
___māro pi pāpīyāṃ ṣaḍvarṣāṇi bodhisatvasya duṣkaracaryāṃ carantasya pṛṣṭhato pṛṣṭhato samanubaddho avatārārthī avatāraṃ gaveṣī // so pi bodhisatvasya ṣaḍvarṣāṇi anubaddhanto alabhanto vatāraṃ alabhanto ālambaṇaṃ alabhanto abhiniveśanaṃ nirvidya pratyavakrānto //
yan tatra tatra māro na prasahe māruto va himavantaṃ /
taṃ mṛtyurājapraṇudaṃ pūjayati sadevako loko //
bhikṣū bhagavantam āhaṃsuḥ // mokṣābhiprāyeṇa bhagavatā duṣkaraṃ cīrṇaṃ // bhagavān āha // na bhikṣavo etarhi eva maye mokṣābhiprāyeṇa duṣkaraṃ cīrṇaṃ // bhikṣū āhansuḥ // anyadā api bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade śākuntiko śakunā nigṛhṇīya araṇyāyataneṣu jālehi ca pāśehi ca paṃjarehi ca uparudhya nivāpena pānīyena ca poṣiya vaḍḍavaḍḍāni kṛtvā iṣṭena arghena vikrīṇati // tahiṃ aparo śakuntako gṛhṇīyāna paṃjare uparuddho // so dāni śakuntako paṇḍitajātiko paśyati ye te śakuntakā pūrve prakṣiptā paṃjare nivāpapuṣṭā vaḍḍavaḍḍā te janena kriṇiya tataḥ paṃjarehi kaḍḍhiyanti // so paśyati sakuntako paṇḍitajātiko / na eṣa asmākaṃ śākuntako hitakāmatāye nivāpaṃ pānīyaṃ deti arthahetoḥ eṣa asmākaṃ nivāpaṃ udakaṃ deti yadā vaḍḍavaḍḍā bhavensuḥ tato iṣṭena arghena vikrīyensuḥ /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: