Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.236

dantehi raktākṣaṃ puruṣādasamaṃ nīlāmbaradharaṃ dṛṣṭvā ca puna tāṃ mṛgīṃ gāthāya pratyabhāṣe //
ayaṃ so lubdhako eti kṛṣṇo nīlāmbaraprāvṛto /
yo me carmaṃ ca mānsaṃ ca cchinditvā mahyaṃ haniṣyati //
tasyāvidūre mṛgī yena so lubdhako tena pratyudgamya taṃ lubdhakaṃ gāthāye adhyabhāṣe //
saṃstarāhi palāśāni asiṃ āvṛha lubdhaka /
mama pūrvaṃ badhitvāna paścā hiṃsi mahāmṛgaṃ //
atha khalu bhikṣavo tasya lubdhakasya etad abhūṣi // mama dūrato eva mṛgā dṛṣṭvā palāyanti adarśanaṃ gacchanti iyaṃ punar mṛgī atīva anuttrastā ātmatyāgaṃ kṛtvā abhimukhī āgacchati naiṣā bhāyati nāpi palāyati // so dāni lubdhako tasyā mṛgīye vinayaṃ dṛṣṭvā vismita āścaryaṃ prāpto / yādṛśī iyaṃ mṛgī / asmākaṃ na te guṇāḥ ye eteṣāṃ / na te tiricchā yeṣāṃ imaṃ edṛśaṃ guṇamāhātmyaṃ edṛśā dṛḍhacittatā edṛśā kṛtajñatā edṛśā ca anuvratatā mukhatuṇḍakena āhāraṃ paryeṣanto vayaṃ tiricchā ye vayaṃ edṛśaṃ mahātmānaṃ mṛgaṃ upayātā nāma heṭhāṃ utpādema / vaheṣyaṃ etaṃ mṛgaṃ pāśato // so dāni lubdhako tāṃ mṛgīṃ gāthāye pratyabhāṣati //
na me śrutaṃ dṛṣṭaṃ yaṃ mṛgī bhāṣati mānuṣaṃ //
tvaṃ ca bhadre sukhī bhohi muṃcāmi te mahāmṛgaṃ //
tena dāni lubdhakena so śiriprabho mṛgarājā pāśabaddho mukto // dāni mṛgī taṃ

Like what you read? Consider supporting this website: