Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.217

kālagato ayaṃ ca udakaghaṭo mama haste visarjitaḥ abhivādanaṃ ca vaḥ pṛcchati evaṃ ca saṃdiśati / na śocitavyaṃ na roditavyaṃ / na śocitena roditena kocid artho / sarveṇa jātena avaśyaṃ martavyaṃ / naiva maraṇaṃ mama ekasya sarvasatvā maraṇadharmāḥ cyavanadharmā na svayaṃkṛtānāṃ karmaṇāṃ palāyituṃ śakyaṃ // te pṛcchanti // mahārāja kathaṃ śyāmaśiri kālagato // rājā āha // ahaṃ mṛgavye aṇvanto vātajavasamena turaṃgeṇa mṛgam anujavanto tam udeśam anuprāpto udakasamīpaṃ yatra śāmaśiriḥ ghaṭaṃ pūreti / tatra ca vanagahane so mṛgo naṣṭo // tasya śyāmaśirisya taṃ udakaghaṭaṃ bharantasya śabdaṃ śṛṇomi / tasya ca me tad abhūṣi / sa eva mṛgo udakena gacchatīti // tasyedaṃ gacchantasya śabdaṃ śṛṇvato mama yena taṃ śabdaṃ tena viṣakṛto kṣurapro kṣiptaḥ / so śyāmakaśirisya hṛdaye nipatito / eṣa ṛṣikumāro kālagato // te ḍāni tasya rājño śrutvā praruṇḍā aśrukaṇṭhā rudanmukhā paridevensuḥ // mahārāja mānsārthaṃ mṛgavarāhā hanyanti carmārthaṃ siṃhavyāghradvīpayo hanyanti dantārthaṃ hastināgā hanyanti bhaiṣajyārthaṃ tittiralopākā hanyanti asmākaṃ punar mahārāja na mansakāryakaṃ na carma na keśā na dantā / tat kasya hetoḥ vayam aheṭhakā adūṣakā anaparādhino ekinā iṣuṇā trayo janā hatā // kāśirājā ṛṣayo praṇipatitvā kṣamāpayati // bhagavaṃ yad ete yuṣmākaṃ aśrū bhūmiṃ nipatanti te kevalakalpaṃ jambudvīpam api dahensuḥ kiṃ punar asmadvidhānāṃ bālānāṃ // ahaṃ rājyam avahāya sasvajanaṃ sabāndhavaṃ

Like what you read? Consider supporting this website: