Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.213

so mṛgo tahiṃ eva vanakhaṇḍe naṣṭo // rājā tahiṃ vanakhaṇḍe śyāma-ṛṣisya tato girinadīto udakaghaṭaṃ bharantasya śabdaṃ śṛṇoti / tasyaitad abhūṣi mṛgasya etaṃ śabdaṃ ti na manuṣyacarito ayaṃ vano // tena dāni yato taṃ śabdaṃ śyāma-ṛṣisya udakaghaṭaṃ bharantasya tato kṣurapraṃ kṣiptaṃ // so dāni kṣurapro ṛṣikumārasya hṛdaye nipatito viṣakṛto // te mṛgapakṣiṇo tena viṣakṛtasya kṣuraprasya śabdena śabdavedhigandhena diśo daśa prpalānā / śyāmaka-ṛṣi udakghaṭaṃ nadītīre sthāpetvā karuṇāni paridevati // mānsasyārthaṃ mṛgavarāhā hanyanti / carmaṇārthāya siṃhavyāghrā dvīpayo hanyanti / bālārthṃ camarīyo hanyanti / dantārthaṃ hastināgā hanyanti / bhaiṣajyārthaṃ tittirakapiṃjalāni hanyanti / asmākaṃ punar naivaṃ śakyā mānsena kāryaṃ kartuṃ na carmeṇa na keśehi na dantehi kasyārthāya vayaṃ aheṭhakā adūṣakā anaparādhino ekena iṣuṇā trayo janā hatā / aho yathā saṃprajvalito adharmo // so ca śyāma-ṛṣikumāro tathā paridevati kāśirājo ca naṃ pradeśam anuprāpto paśyati tam ṛṣikumāraṃ paridevantaṃ ajinajaṭāvalkaladharaṃ mahābhāgaṃ aśru prapātentaṃ // so rājā tam ṛṣikumāraṃ kṣurapreṇa āhataṃ dṛṣṭvā bhīto asto saṃjāto / haiva me sanagarajanapadaṃ śāpena bhasmīkariṣyati // so tato aśvāto avataritvā śyāma-ṛṣisya kumārasya mūrdhnā nipatito // bhagavaṃ mṛgasaṃjñena mayā etaṃ iṣu kṣiptaṃ ajānamānena anukṣamāpayiṣyaṃ bhagavantaṃ ye caite aśruvindū bhūmiṃ patanti kevalakalpaṃ jmbudvīpaṃ ete aśruvindū dahensuḥ

Like what you read? Consider supporting this website: