Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.210

astu tvaṃ pi pravrajāhi // te dāni vārāṇasīto nirgatā // anuhimavante sāhaṃjanī nāma āśramapado / tahiṃ gautamo nāma maharṣi prativasati paṃcataparivāro caturdhyānalābhī paṃcābhijño // so dāni brāhmaṇo tāye brāhmaṇīye tahiṃ sāhaṃjanīṃ āśramapadaṃ gatvā gautamasya ṛṣisya mūle pravrajito / sāpi brāhmaṇī pravrajitā // tena dāni tasya āśramapadasya avidūre āśramo māpito tṛṇakuṭī varṇakuṭī ca kṛtā / tasyā pāragāye tāpasīye ekānte tṛṇakuṭī kṛtā // tehi dāni tahiṃ āśramapade prativasantehi vāhirakena mārgeṇa yujyantehi ghaṭantehi vyāyamantehi dhyānāni ca abhijñā ca sākṣātkṛtā caturdhyānalābhī paṃcābhijñā mahābhāgā saṃvṛttā ugratapāśritā brahmacārī // yaṃ ṛṣi āneti mūlavikṛtiṃ phalavikṛtiṃ kodravakaṃ śyāmākaṃ priyaṃgu bhaṃgaṃ prāsādikaṃ śākaṃ mūlakaṃ tataḥ tasyā pi pāragāya sagarbharūpāye saṃvibhāgaṃ karoti // teṣāṃ bhavati / kiṃ imasya māṇavakasya nāmaṃ bhavatūti // teṣām etad abhūṣi / ayaṃ māṇavako śyāmavarṇako bhavati imasya māṇavakasya śyāmako ti nāma // tasya dāni māṇavakasya tehi mātāpitṛhi śyābhako ti nāma kṛtaṃ //
___tahiṃ āśramapade so māṇavako unnīyati / evam anupūrveṇa so māṇavakaḥ yaṃ kālaṃ saṃvardhito pādehi aṇvitaḥ tato yaṃ evaṃ mṛgapotakehi sārdhaṃ ramati // maitrīvihārī ṛṣayo mahābhāgā / teṣāṃ mṛgapakṣiṇaḥ na santrasanti // mṛgapakṣisahasrehi tam āśramapadaṃ upaśobhitaṃ / yaṃ velan te mṛgapotakā mātaro stanaṃ pibanti tataḥ śyāmako pi tehi evaṃ mṛgapotakehi sārdhaṃ taṃ mṛgīye stanaṃ pibati / yasyā yasyā mṛgīye allīyati eva stanaṃ pāyeti yathā svakapotakaṃ pāyeti tathā śyāmakaṃ pi

Like what you read? Consider supporting this website: