Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.208

yaṃ uruvilvake vanakhaṇḍe ugraṃ ca tapaṃ tapyati prahāṇaṃ ca pratidadhāti tataḥ pravṛttir gacchati // yaṃ bodhisatvo āsphānakaṃ dhyānaṃ dhyāyati lūkhatāya ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi bodhisatvena āśvāsapraśvāsā uparuddhā teṣāṃ puruṣāṇāṃ bhavati kālagato kumāro ti no uśvasati na praśvasati tehi gatvā kapilavastuṃ rājño śuddhodanasya niveditaṃ / mahārāja kālagato kumāro ti // rājā na pattīyati / teṣāṃ puruṣāṇāṃ pṛcchati / kathaṃ yūyaṃ jānatha kumāro kālagato ti // te āhansuḥ // mahārāja ugreṇa tapena lūhāhāratāye ca kālagato nāpi uśvasati na praśvasati kāṣṭhabhūto āsati / tataḥ asmākaṃ bhavati yathā kumāro na uśvasati na praśvasati kṛśo ca durbalaśarīro kālagataḥ kumāro ti // rājño dāni śuddhodanasya etad abhūṣi // yādṛśā kumārasya garbhāvakrānti āsi yadṛśā ca devasahasrehi pūjā kṛtā garbhacaṃkramasya yādṛśāye ca vidhīye lumbinīvane udyāne kumāro jāto jātamātro ca pṛthivīyaṃ sapta padāni prakrānto diśā ca abhilokito mahāhasitaṃ ca ūhasito vacanaṃ pravyāhṛto ahaṃ loke agro jyeṣṭho śreṣṭho pūjyo devānāṃ ca manuṣyāṇāṃ ca yādṛśāni ca kumāre jātamātre āśvaryādbhutāni acetanā pṛthivī kaṃpitā devasahasrehi ca pūjā kṛtā yādṛśā ca abhiniṣkramaṇasampadā āsi tatra na edṛśā mahāpuruṣā alpāyuṣkā bhavanti // bhavitavyaṃ kumāro yathā pūrve pravrajyām apravrajito sītalāye jambucchāyāye paryaṃkena niṣaṇṇaḥ śāntaṃ samādhiṃ samāpanno bhaviṣyati / tad ete jānanti kālagato kumāro ti // so dāni teṣāṃ puruṣāṇāṃ āha // gacchatha kumārasya sakāśaṃ na kumāro kālagato śāntaṃ samādhiṃ samāpanno // kumārasya

Like what you read? Consider supporting this website: