Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.207

atha bodhisatvo uruvilvāye senāpatigrāmakāto piṇḍāya nānāprakārāṇāṃ pūpānāṃ bharitena pātreṇa nirdhāvati kāśyapo ca pūraṇo tiriktakena pātreṇa nirdhāvati // so bodhisatvena pṛcchiyati // āyuṣmaṃ kāśyapa labhyati bhikṣā ti // so dāni kāśyapo bodhisatvaṃ gāthāyam adhyabhāṣati //
praskandako balākalpo ujjaṃgalo ca jaṃgalo /
etehi pāpagrāmehi ekāpi bhikṣā na labhyati //
atha bodhisatvo kāśyapaṃ pūraṇaṃ gāthāya pratyabhāṣati //
praskandako balākalpo ujjaṃgalo ca jaṃgalo /
etehi bhadragrāmehi paśya pātraṃ bharitaṃ abhū //
yaṃ bodhisatva akāmakānāṃ mātāpitṝṇāṃ aśrukaṇṭhānāṃ rudanmukhānāṃ abhiniṣkrānto rājñā śuddhodanena puruṣā visarjitā / kumārasya divasavārtāṃ nityam ānetha // tato yaṃ kumāro anomiyaṃ gato vaśiṣṭhasya ṛṣisya āśramapadaṃ tato pravṛtti āgatā // yaṃ vaśiṣṭhasya ṛṣisya āśramapadāto vaiśāliṃ gato tato ca rājño śuddhodanasya pravṛtti āgatā // yaṃ vaiśāliyaṃ araḍaṃ kālāmam upasaṃkrānto tato pi pravṛtti āgatā // yaṃ vaiśālito rājagṛhaṃ gato tato pi pravṛtti āgatā // yaṃ rājagṛhe udakaṃ rāmaputram upasaṃkrānto tato pi pravṛtti āgatā // yaṃ rājñā śreṇiyena bimbisāreṇa vistīrṇehi bhogehi pravārito tato pi pravṛtti āgatā // yaṃ rājagṛhāto gayāśīrṣaṃ parvataṃ gato tato pi pravṛtti āgatā // yaṃ gayāśīrṣāto parvatāto uruvilvāṃ gato nadīya nairaṃjanāya tīre uruvilvake vanaṣaṇḍe tato rājño śuddhodanasya pravṛtti āgatā //

Like what you read? Consider supporting this website: