Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.168

prahāraṃ dattvā utthāpito / uttiṣṭha pāpa caura asti nāma tvaṃ rājakulaṃ dharṣayasi // so dāni aśvavāṇijako bhīto trasto utthito kim etaṃ ti // te dāni rājabhaṭṭā āhansuḥ // asti nāma tvaṃ pāpa caura rājakulaṃ pi dharṣayasi // so dāni āha // āryā prasīdatha nāhaṃ cauro aśvavāṇijako ahaṃ ti // te dāni rājabhaṭṭā āhansuḥ // edṛśako aśvavāṇijako bhavati yādṛśo tvaṃ pāpacauro tvaṃ // tehi sa udīrayanto paścādbāhuṃ bandhayitvā rājño upanāmayito // evaṃ deva śūnyāgāre śayito labdho // rājā pi caṇḍo ca ugraśāsano ca / tena āṇattaṃ // gacchatha naṃ atimuktakaśmaśāne netvā jīvaśūlakaṃ karotha //
___so dāni paścādbāhuṃ bandhanabuddho padyapānena pāyī vadhyakaṇṭhaguṇena kharasvareṇa {Senart. svarasvareṇa} paṭahena vādyamānena asiśaktitomaradharehi puruṣehi vadhyaghāṭakehi parivṛto janasahasrehi atimuktakaśmaśānaṃ nirnīyati gaṇikāvīthiṃ ca saṃprāptaḥ / tahiṃ ca śyāmā nāma agragaṇikā āḍhyā mahādhanā mahākośā prabhūtajātarūparajatopakaraṇā prabhūtadāsīdāsakarmakarapauruṣeyā // so dāni sārthavāhaḥ vadhaṃ nīyanto tāye śyāmāye agragaṇikāye dṛṣṭo / saha darśanamātreṇa gaṇikāye tasmiṃ sārthavāhe premnaṃ nipatitaṃ // yathoktaṃ bhagavatā //
pūrvaṃ vāsanivāsena pratyutpanne hitena //
evaṃ saṃjāyate premnaṃ utpalaṃ yathodake //
saṃvāsena nivāsena prekṣitena smitena ca //
evaṃ saṃjāyate premnaṃ mānuṣāṇāṃ mṛgāṇa ca //

Like what you read? Consider supporting this website: