Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.163

dhvajāgrāṇy api cātra prapatensuḥ / māro ca pāpīmāṃ duḥkhī durmanā vipratisārī antaśalyaparidāghajāto abhūṣi //
___bodhisatvo khalu punaḥ bhikṣavo abhiniṣkramante atīva purimā diśā pariśuddhā paryavadātā abhūṣi / atīva dakṣiṇā diśā pariśuddhā paryavadātā abhūṣi / atīva paścimā diśā pariśuddhā paryavadātā abhūṣi / atīva uttarā diśā pariśuddhā paryavadātā abhūṣi / atīva heṣṭimā diśā atīvoparimā diśā pariśuddhā paryavadātā abhūṣi // atīva candramasūryāṇām udgamanāni pariśuddhāni paryavadātāni abhūnsuḥ atīva pathagamanāni atīva ogamanāni pariśuddhāni paryavadātāni abhūṣi // atīva nakṣatrāṇi pariśuddhāni paryavadātāni abhūṣi / atīva tārakarūpāṇi pariśuddhāni paryavadātāni abhūṣi // atīva cāturmahārājikānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūṣi / atīva trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīṇāṃ paranirmitavasavartināṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūṣi // atīva mārabhavanāni dhyāmāni abhūnsuḥ / durvarṇā niṣprabhāṇi dhvajāgrāṇi mārakāyikānāṃ devānāṃ māro ca pāpīmāṃ duḥkhī durmano vipratisārī dhyāmantavarṇo antośalyaparidāghajāto // brahmakāyikānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ / śuddhāvāsānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ / evaṃ ca teṣu śuddhāvāseṣu deveṣu parīttābhānāṃ samyaksaṃbuddhānāṃ adhiṣṭhitāni caṃkramā niṣadyāni śayyāni tāni pi atīva pariśuddhāni abhūnsuḥ paryavadātā // śuddhāvāsā devā atīva hṛṣṭā abhūṣi udagrā pramuditā prītisaumanasyajātā // bodhisatve khalu punar bhikṣavaḥ abhiniṣkramante yāvatā nāgānām adhipatayo nāgarājāno aṇḍajā jarāyujā saṃsvedajā aupapādukā

Like what you read? Consider supporting this website: