Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.162

agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo mahāntaṃ bhogaskandham avahāya agārād anagāriyaṃ abhiniṣkramati // na khalu punar bhikṣavaḥ bodhisatvo jñātiparijuññena parijūrṇo agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo mahāntaṃ jñātivargam avahāya agārād anagāriyaṃ abhiniṣkrāmati //
___śailāḥ saṃdhūyensuḥ salilā lalensuḥ sāgaro ca nirāmito kṣubhye devā ca divyaṃ candanacūrṇam okirensuḥ / divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni muktapuṣpavarṣāṇi okirensuḥ // iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kaṃpe prakampe saṃprakampe bodhisatvasyaiva tejena aprameyasya ca udārasya ca mahato obhāsasya loke prādurbhāvo abhūṣi / pi lokāntarikāḥ andhakārā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditapūrvā yatra ime candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhūṇanti ālokena ālokaṃ na spharanti pi ca tena obhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannāḥ te pi anyonyaṃ saṃjānensuḥ / anye pi kila bho iha satvā upapannā / ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsuḥ // ye pi tatra avīcismiṃ mahānarake upapannāḥ atikramyaivaṃ devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ / dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāni nistejāni nirabhiramyāni // krośikāny apy atra khaṇḍāni prapatensuḥ dvikrośikāny atra khaṇḍāni prapatensuḥ trikrośikāny apy atra khaṇḍāni prapatensuḥ yojanakāny apy atra khaṇḍāni prapavensuḥ /

Like what you read? Consider supporting this website: