Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.154

amātyehi yathāṇattaṃ pratijāgritaṃ vāmadakṣiṇato ca puruṣāḥ sthāpitā ye janasya utsāraṇāṃ karonti yathā kumāro udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā // evaṃ kumāro saptaratnacitreṇa yānena vitatavitānena osaktapaṭṭadāmakalāpena hemajālasaṃchannena savaijayantena sanandīghoṣeṇa sakhurapravālena ucchritadhvajapatākena sāmātyaparijano mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye mahatā samudayena ubhayato vāmadakṣiṇena aṃjaliśatasahasrāṇi saṃpratīchanto kapilavastuto udyānabhūmiṃ niryāti / ghaṭikāreṇa ca kumbhakāreṇa śuddhāvāsadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi mṛtako puruṣo kumārasya purato nirmito mañcake samāropito puruṣehi nīyate jñātīhi aśrukaṇṭhehi rudanmukhehi parikīrṇakeśehi uraṃ pīḍentehi karaṇaṃ pralapantehi // kumāro taṃ dṛṣṭvā sārathiṃ pṛcchati // bho bhaṇe sārathi kim idaṃ puruṣo mañcakam āropito vinīyate jñātīhi aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṃ pīḍentehi // sārathi āha // kumāra eṣo puruṣo mṛto jñātīhi mañcakam āropya aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṃ pīḍentehi śmaśānaṃ nīyati // kumāro āha // bho bhaṇe eṣa sārathi bhūyo puruṣo pitaraṃ mātaraṃ bhrātaraṃ bhaginīṃ jñātimitrasālohitaṃ citraṃ jaṃbudvīpaṃ paśyati // sārathi āha // āma kumāra na eṣa bhūyo puruṣo mātaraṃ drakṣyati pitaraṃ bhrātaraṃ bhaginīṃ mitrajñātisālohitaṃ citraṃ jambudvīpaṃ // kumāro āha //
maraṇaṃ tava mama ca tulyaṃ naiva śatruḥ na bandhu
ṛtu yatha parivartate durjayaṃ durvinītaṃ //
Like what you read? Consider supporting this website: