Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.153

vyasanaṃ balasya mathanaṃ sarvendriyāṇāṃ vadhaḥ śokānāṃ prabhavo rativyupasamo cittāśrayāṇāṃ nidhi dharmasyopaśamaḥ gātrāśritānāṃ gṛhaṃ yo lokaṃ pibate vapuś ca grasati vyādhisya ko nodvijet* // kumāro āha // sārathi nivartehi rathaṃ alaṃ me udyānagamanāye // kumāro punaḥ nivartitvā gṛhaṃ praviṣṭaḥ // rājā śuddhodano amātyāṃ pṛcchati // bho bhaṇe kiṃ kumāro nivṛtto udyānabhūmiṃ na nirgato // amātyā āhansuḥ // mahārāja kumāro vyādhitaṃ puruṣaṃ dṛṣṭvā nivṛtto na bhūyo udyānabhūmiṃ nirgato // rājño bhavati // hevaṃ yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati // rājñā kumārasya antaḥpuraṃ saṃdiṣṭaṃ // suṣṭu kumāraṃ krīḍāpetha rāmāpetha nāṭyehi gītehi vāditehi yathā kumāro gṛhe abhirameyā // evaṃ kumārasya yathā devaloke evaṃrūpā antaḥpure saṃgīti vartanti / na ca kumārasya saṃgītiṣu manaṃ gacchati tam eva jīrṇaṃ ca vyādhitaṃ ca puruṣaṃ samanusmarati //
___aparakālena kumāro bhūyo pitaram āpṛcchati / tāta udyānabhūmiṃ niryāsyāmi darśanāye // rājñā amātyānām āṇatti dinnā / kumāro udyānabhūmiṃ niryāsyati udyānabhūmim alaṃkārāpetha mārgaṃ pratijāgaretha nagaraṃ ca alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca rājakumārasya udyānabhūmiṃ siktasaṃsṛṣṭaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu ca puṣpayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇikā mānāpikāni ca rūpāni śabdāni gandhāni upasthāpetha yathā kumāro udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā jīrṇaṃ vyādhitaṃ kāṇaṃ khoḍaṃ dadruraṃ kaṇḍūlaṃ kacchulaṃ andhaṃ gilānaṃ // yathā kumāro na kiṃcid amanāpaṃ pśyeyā tathā karotha // vacanamātreṇa ca rājño

Like what you read? Consider supporting this website: