Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.147

kularājavaṃśā te pi ca putra sarve anityatābalena paryantopanītā nāmamātrā ca śeṣāḥ sthāpitāḥ / kuto putra me balaṃ śaktir asti tava ime īdṛśān aṣṭa varān anuprayacchituṃ // kumāro āha // yadi tāta na utsahasi tvaṃ mama imān aṣṭa varān anuprayacchituṃ ahaṃ ca te nimantremi jarāmaraṇasya anto bhaveyā // rājā āha // jīrṇo vṛddho gatayauvanaś ca tato mama mṛtasya paścāt pravrajyāhi // kumāra āha // udagraṃ anubhavāhi tāta jīvanto punar drakṣyasi mama iha sarvagativimuktaṃ sarvatṛṣṇāchinnaṃ sarvaduḥkhavigataṃ sarvajvalākleśāparītasya sarvabodhyaṅgaratnā bhāvayantasya //
___atha nṛpati tasya pramadāgaṇān upadarśayati / iman te putra udāraṃ varavimalakamalanayanamaṇirucirapīnapayodharā śukranirbhāsagātrā vicitrābharaṇā kaṭhinaśubhavāsitakaraśaṇā sukumārapravarabhramarāṃjanakeśā raktāṃśukaprāvaraṇavalayamaṇimuktikahārāvanaddhā tulākoṭivalayanūpurapaṃcāṅgikatūryaninādāṃ kurvanti / etāhi putra abhiramāhi pravrajyām abhikāṃkṣāhi // kumāra āha // paśya tāta strīsaṃjño bhaveya yo atra rajyeyā kalpeyā pramadyeyā // rājā āha // tava kīdṛśī saṃjñā bhavati // kumāro āha // mamātra viparītasaṃjñā bhavati // rājā āha // kīdṛśī te putra viparītasaṃjñā bhavati // kumāro āha // edṛśī me tāta viparītasaṃjñā bhavati / yathāyaṃ kāyo yatra yukto āgacchati gacchati yatra sthāti niṣīdati yatra bhāvayati tūṣṇīṃ bhavati yatra bāhiraṃ śūnyaṃ nirīhakaṃ balaṃ durbalaṃ māyā ca visaṃvādakaṃ sarvam eva dharmakāyaṃ pravadanti // rājā śuddhodano āha // yadi putra rūpeṇa na rajyasi kim idaṃ niṣpuruṣeṇa rajyasi kaṃ tvaṃ darśanam upalakṣayasi // kumāro āha // yad idaṃ

Like what you read? Consider supporting this website: