Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.147

kularājavaṃśā te pi ca putra sarve anityatābalena paryantopanītā nāmamātrā ca śeṣāḥ sthāpitāḥ / kuto putra me balaṃ śaktir asti tava ime īdṛśān aṣṭa varān anuprayacchituṃ // kumāro āha // yadi tāta na utsahasi tvaṃ mama imān aṣṭa varān anuprayacchituṃ ahaṃ ca te nimantremi jarāmaraṇasya anto bhaveyā // rājā āha // jīrṇo vṛddho gatayauvanaś ca tato mama mṛtasya paścāt pravrajyāhi // kumāra āha // udagraṃ anubhavāhi tāta jīvanto punar drakṣyasi mama iha sarvagativimuktaṃ sarvatṛṣṇāchinnaṃ sarvaduḥkhavigataṃ sarvajvalākleśāparītasya sarvabodhyaṅgaratnā bhāvayantasya //
___atha nṛpati tasya pramadāgaṇān upadarśayati / iman te putra udāraṃ varavimalakamalanayanamaṇirucirapīnapayodharā śukranirbhāsagātrā vicitrābharaṇā kaṭhinaśubhavāsitakaraśaṇā sukumārapravarabhramarāṃjanakeśā raktāṃśukaprāvaraṇavalayamaṇimuktikahārāvanaddhā tulākoṭivalayanūpurapaṃcāṅgikatūryaninādāṃ kurvanti / etāhi putra abhiramāhi pravrajyām abhikāṃkṣāhi // kumāra āha // paśya tāta strīsaṃjño bhaveya yo atra rajyeyā kalpeyā pramadyeyā // rājā āha // tava kīdṛśī saṃjñā bhavati // kumāro āha // mamātra viparītasaṃjñā bhavati // rājā āha // kīdṛśī te putra viparītasaṃjñā bhavati // kumāro āha // edṛśī me tāta viparītasaṃjñā bhavati / yathāyaṃ kāyo yatra yukto āgacchati gacchati yatra sthāti niṣīdati yatra bhāvayati tūṣṇīṃ bhavati yatra bāhiraṃ śūnyaṃ nirīhakaṃ balaṃ durbalaṃ māyā ca visaṃvādakaṃ sarvam eva dharmakāyaṃ pravadanti // rājā śuddhodano āha // yadi putra rūpeṇa na rajyasi kim idaṃ niṣpuruṣeṇa rajyasi kaṃ tvaṃ darśanam upalakṣayasi // kumāro āha // yad idaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: