Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.133

catvāriṃśad jātīḥ paṃcāśaṃ jātīḥ jātīśataṃ jātīsahasraṃ anekā pi saṃvartakalpā anekā pi saṃvartā anekā pi vivartā anekā pi saṃvartavivartakalpā amutrāham āsī evaṃnāmā evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī / so tato cyuto amutra upapadye tato cyutaḥ icchatvam āgacchasi iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvenivāsam anusmarāmi // sa khalv ahaṃ bhikṣavaḥ tatha samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātryāḥ paścime yāme aruṇodghāṭakālasamaye nandīmukhāyāṃ rajanyāṃ yat kiṃcit puruṣanāgena puruṣasiṃhena puruṣarṣabheṇa puruṣadhaureṇa puruṣajāneyena puruṣapadumena puruṣapuṇḍarīkena satpuruṣeṇa mahāpuruṣeṇa anuttareṇa puruṣadamyasārathinā gatimena smṛtimena matimena dhṛtimena dyutimena sarvaso sarvatratāye jñātavyaṃ prāptavyaṃ abhisaṃboddhavyaṃ sarvaṃ taṃ ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // idam avocad bhagavān āttamanā te bhikṣavo bhagavato bhāṣitam abhyanandensuḥ //
__atha śuddhodanaḥ svapnaṃ paśyati //
paśyāmi putra supine taranāvagāḍhaṃ
abhyutthitaṃ gajavaraṃ maṇijālacchannaṃ //
madhye purasya adhvanāvasthito ca rātrau
nirdhāvate puravarā abhikampamānaḥ //
taṃ dṛṣṭvā mahya supine vipulaṃ ca hāsyaṃ
abhyutthitaṃ ruditam eva ca aprameyaṃ //
kampe ca me saṃparitaptaṃ śarīram anta-
Like what you read? Consider supporting this website: