Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.129

jitaṃ sāmantehi gocaragrāmehi striyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo / yāpi me śubhavarṇanibhā sāpi antarhitā etinā evaṃlūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // santi khalu ihaike bhavantaḥ śramaṇabrāhmaṇāḥ sarvaśo anāhāratāyai śuddhiṃ prajñapayanti / yaṃ nūnāhaṃ sarvaśo anāhārayāye pratipadyeyaṃ // tasya me bhikṣavaḥ sarvaśo anāhāratāyai pratipannasya ayaṃ kāya adhimātraṃ kṛśatāprāptaḥ abhūṣi / sayyathāpi nāma kālaparvāṇi aśītaparvāṇi evarūpāṇi me aṃgapratyaṃgāṇi abhūnsuḥ / sayyathāpi nāma ajapadaṃ uṣṭrapadaṃ evam eva me hanukā abhūnsuḥ / sayyathāpi nāma ubhayato pārśve vivaṭāye vāhanāgāraśālāye gopānasīye antarāṇi vivaṭāni vītilokenti vītikāsenti evam eva me pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāsensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhakaṇṭhakā abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime sāse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi nāma śāradikaṃ tiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva me śīrṣakapālam abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭakajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi

Like what you read? Consider supporting this website: