Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.128

śuddhiṃ prajñapayanti / te tilaṃ pi āhāraṃ āharanti tilacūrṇaṃ pi tilodakaṃ pi pibanti vividhāhi pi tilavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ tilam advitīyam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ tilam advitīyam āhāram āhareyaṃ // tasya me bhikṣavaḥ ekaṃ tilam advitīyam āhāram āharato ayaṃ kāyo adhimātraṃ kṛśatāprāpto abhūṣi / sayyathāpi nāma kālaparvāṇi aśītakaparvāṇi evaṃrūpāṇi me aṅgapratyaṃgāni abhūnsuḥ / sayyathāpi nāma ajapadaṃ uṣṭrapadaṃ evam eva me hanukā abhūṣi / sayyathāpi nāma ubhayato pārśve vivaṭāye vāhanāgāraśālāyā gopānasī-antarāṇi vivaṭāni vītilokenti vītikāśenti evam eva me pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhikaṇṭhakāni abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi sāradikaṃ tiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva me śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi pāṇinā parimārjato pūtimūlāni kāye romāṇi śīryensuḥ / api hi

Like what you read? Consider supporting this website: