Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.127

nāma ubhayato pārśve vivaṭāyāṃ vāhanāgāraśālāyāṃ gopānasī-antarāṇi vivaṭāni vītilokenti vītikāśenti evam eva ca pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāśensuḥ / sayyathāpi nāma ajapadaṃ uṣṭrapadaṃ evam eva kakṣavakṣā abhūnsuḥ sarvāsām anuttaraṃ kārkaśyaṃ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhikaṇṭhakāsthikāni abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi nāma tiktālābu śāradikaṃ haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭakajātaṃ evam eva śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭakajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ nigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca saṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi parimārjato pūtimūlāni kāye romāṇi śīryensuḥ // api hi jitaṃ sāmantehi gocaragrāmehi striyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo / yāpi me śubhavarṇanibhā sāpi antarhitā etinā evaṃ lūhaprahāṇena //
___tasya me bhikṣava etad abhūṣi // santi hi ihaike bhavantaḥ śramaṇabrāhmaṇā tilāhāratāye

Like what you read? Consider supporting this website: