Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.112

mātāpitṝṇāṃ sarvakāni ujjhitvā ātmanā parityāgaṃ kṛtvā iha āgato iha me adya bahūni varṣāṇi prativasantasya / tato āmantrehi mātāpitaraṃ gamiṣyāmi hastināpuraṃ // tāye manoharāye mātāpitṝṇāṃ ārocitaṃ // drumeṇa kinnararājñā sudhanu pṛcchīyati // kumāra gamiṣyasi mātāpitṝṇāṃ sakāśaṃ // kumāro āha // yadi tāta abhipretaṃ tato gamiṣyāmi // drumo āha // visarjayiṣyāmi iti // yambhakā nāma yakṣā kinnarāṇām āṇattikarāḥ // rājñā yambhakā yakṣā āṇattā // mama jāmātāraṃ saparivāraṃ manoharāsahitaṃ yena hastināpuraṃ netha prabhūtaṃ ca ratnaratanaṃ // tehi sudhanu kumāro saparivāro manoharā ca kinnaranagarāto śayanagatā evam utkṣipitvā prabhūtaṃ ca ratnaratanaṃ hastināpuram ānetvā rājakye udyāne sthapitā // prabhātāye rātrīye kumāro sudhanu vibuddho hastināpure va bherīghoṣaṃ śṛṇoti janaśabdaṃ ca // tasya bhavati // kahiṃ ahaṃ hastināpuraṃ ānīto // imaṃ rājakyaṃ udyānaṃ paśyati / tāni ratnamayāni paryaṃkāni yathā prajñaptāti manoharāṃ taṃ trivargaṃ parivāraṃ prabhūtaṃ ca ratnaṃ / kumāro prīto saṃvṛtto yathābhipretaṃ svakaṃ nagaram āgato //
___kumārasya hastināpurā gatasya rājñā subāhunā mārgaṇā kāritā mahatā udyogena / yaṃ kālaṃ rājā kumārasya pravṛttiṃ na upalabhati tasya bhavati / mṛto bhaviṣyati kumāro manoharāṃ mārganto // tena rājñā kumārasya sudhanusya mṛtasya kāryāṇi kāritāni // sarvasya adhiṣṭhānasya bhavati / mṛto sudhanu // tahiṃ dāni rājakye udyāne agradvāreṇa udyānapālā nirdhāvitā udyāne patākān ucchrāpayanti

Like what you read? Consider supporting this website: