Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.106

manoharāpi nānāvarṇani varakusumāni olambamānāni ābandhamānā gacchati // te dāni kusumāni pacchā dṛṣṭā anugacchanti / iha viśramitvā śyāmā ito gatā // iha muhūrtam āsi ayam asyā puṣpanikaraṃ iha kṛtāni śubhamālāni nirmālyakāni cāsyā varakusumakarṇapūradhāriṇīye deśedeśe paśyanti jānanti ito gatā śyāmā evan te gacchanti / ābharaṇāni nānāprakārāṇi panthe patitāni paśyanti vanaśākheṣu lagnāni paśyanti anyāni ca cihnāni paśyanti // yathāyathā ca himavantaṃ anupraviśanti tathātathā bahūni ratnaratnāni paśyanti // suvarṇaśṛṃgāni parvatāni paśyanti rūpyaśṛṃgāni paśyanti lohakārāṇi paśyanti tāmrakārāṇi paśyanti ārakūṭakārāṇi paśyanti yaśadaśṛṃgāni paśyanti aṃjanaparvatāni paśyanti manaśilaparvatāni paśyanti / kinnaramithunāni krīḍantāni paśyanti / anyāni bahūni āścaryādbhutaśatāni paśyanti / deśedeśe kinnarīgītaśbdāni śṛṇvanti siṃhanādaśabdāni ca śṛṇvanti śārdūlanādaśabdāni ca śṛṇvanti / acchabhallanādāni ca śṛṇvanti / mṛgarutāni ca nānāvarṇāni śṛṇvanti / yakṣarākṣasarutāni ca śṛṇvanti / piśācakumbhāṇḍarutāni śṛṇvanti // nānāprakārāṇī ca auṣadhīsahasrāṇi paśyanti vidyādharāṇi ca paśyanti //
___tehi gacchantehi kāśyapasya ṛṣisya āśramaṃ dṛṣṭaṃ bahumūlapatrapuṣpaphalopetaṃ vṛkṣasahasrasaṃchannaṃ pānīyasaṃpannaṃ ca // te dāni tahiṃ āśrame praviṣṭāḥ paśyanti ca tatra āśrame kāśyapaṃ ṛṣiṃ vṛddhaṃ mahābhāgaṃ saparivāraṃ āsannaṃ // te dāni ṛṣisya abhivādanaṃ

Like what you read? Consider supporting this website: