Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.98

dāni manoharā tena lubdhakena siṃhapuram ānītā / tahiṃ yajñavāṭaṃ praveśitā // kinnarīṃ dṛṣṭvā rājā sucandrimo mahāṃ ca janakāyo tasya lubdhakasya prīto saṃvṛtto // lubdhakena vipulo ācchādo lubdho // baddhā pāśehi ānītā sucandrimasya siṃhapuraṃ brāhmaṇapuraṃ saṃvṛttaṃ yajñavāṭaṃ samabhinītā // rājñā sucandrimeṇa yajñasya samupakaraṇaṃ sajjetvā rājño subāhusya hastināpuraṃ dūto preṣito / sarvabhūtehi mahāyajñaṃ yajiṣyāmi āgaccha / iha anumodāhi // rājñā subāhunā putro sudhanukumāro visarjito / gaccha siṃhapuraṃ sucandrimo rājā yajñaṃ yajiṣyati taṃ anumodāhi //
___sudhanukumāro siṃhpuram āgato anyān api bahūni rājāna śatāni / sarveṣāṃ ca sudhanukumāro sarvapradhāno rūpeṇāpi tejenāpi parivāreṇāpi gandhenāpi // sudhanukumāro taṃ yajñavāṭaṃ praviṣṭaḥ bahūhi rājāna śatehi parivṛto // tena tatra yajñavāṭe tāni bahūni prāṇisahasrāṇi duṣṭāni sthalacarajalacarāṇi / sāpi kinnarī dṛṣṭā // paśyantasyaiva sudhanusya kumārasya kinnarīye udāraṃ premaṃ nipatitaṃ kinnarīye pi sudhanusya premaṃ nipatitaṃ // yathoktaṃ bhagavatā sūtrapade //
pūrve saṃnivāsena pratyutpanne hitena /
sarvātaṃ jāyate premaṃ utpalaṃ yathodake //
evan teṣāṃ parasparaṃ darśanamātreṇa premaṃ saṃjātaṃ // sudhanukumāro rājño sucandrimasya pṛcchati // kisya ime ettakā prāṇasahasriyo yajñavāṭe uparuddhāyo // so rājā āha // etehi yajñaṃ yajiṣyāmi etena ca prabhūtena khādanīyabhonīyena // kumāro

Like what you read? Consider supporting this website: