Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.97

devakanyānāṃ nāgakanyānāṃ // ṛṣi āha // na etaṃ devakanyānāṃ gītaśabdaṃ na nāgakanyānāṃ kinnarīnāṃ etaṃ gītaśabdaṃ // so dāni tam ṛṣiṃ pṛcchati // bhagavan imaṃ gītaśabdaṃ śrūyate na ca dṛśyanti / kahiṃ gāyanti // ṛṣi āha // imasya āśramasya uttare pārśve mahāpadminī tahiṃ sarvārtukāni sarvakālikāni utpalakumudapadumapuṇḍarīkasaugandhikāni / tatra kailāsāto parvatāto drumasya kinnararājño manoharā nāma dhītā bahūhi kinnarehi kinnarīhi ca parivṛtā etāṃ padminīṃ krīḍārtham āgacchati // so paṇḍito lubdhako tam ṛṣiṃ upāyena pṛcchati // āha // bhagavaṃ śruṇīyati asti kecit* manuṣyā kinnarīhi sārdhaṃ krīḍanti paricārenti / kathan te manuṣyāṇāṃ kinnarīyo vaśagatā bhavanti // ṛṣi āha // satyavākyena etā badhyanti na śaknonti antarahāyituṃ // mādhuryeṇa ca ṛṣiṇā asamanvāharitvā ṛjubhāvena ācakṣitaṃ na jānāti kinnarīye etasya artho ti //
___so dāni lubdhako tasya ṛṣisya abhivādanaṃ kṛtvā taṃ padmasaraṃ gato yatra drumasya kinnararājño dhītā krīḍati // dāni kinnarīyo gītakṛtye pramattā jaladardarake ca taṃ lubdhakaṃ na paśyanti / ca tatra manoharā sarvapradhānā rūpeṇa ca svareṇa ca // tena lubdhakena śravaṇapathe sthitena manoharā satyavākyena baddhā //
dhītā tvaṃ kinnararājasya drumarājño yaśasvinī /
etena satyavākyena tiṣṭha baddhāsi kinnarī //
yathā tvaṃ drumarājasya dhītā drumeṇa rājñā saṃvṛddhā /
satyavacanena bhadre manohare padaṃ gaccha //
dāni manoharā tena lubdhakena satyavākyena baddhā na śaknoti antarahāyituṃ / te anye hi kinnarā ca kinnarī ca sarve samantarahitā //

Like what you read? Consider supporting this website: