Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.96

ṛṣayo caturdhyānalābhino paṃcābhijñā maharddhikā mahānubhāvā antarīkṣacarās tān ahaṃ yajñavāṭe nimantrayāmi // tatra dāni ye ṛṣayo caturdhyānalābhinaḥ paṃcābhijñā maharddhikā mahānubhāvā te samanvāharitvā vaiḥāyasena ṛddhyā yajñavāṭaṃ gatāḥ // so dāniṃ rājā sucandrimo tān ṛṣīṃ yajñavāṭe āgatāṃ dṛṣṭvā pramudito prītisaumanasyajāto pādābhivandanaṃ kṛtvā etad uvāca // pratyavekṣantu bhagavanto yajñavāṭaṃ kiṃ paripūrṇaṃ na veti // te dāni ṛṣayaḥ pratyavekṣitvā rājānaṃ sucandrimam etad uvāca // mahārāja sarvo paripūrṇo yajñavāṭo ekena aṅgena ūno // rājā āha // katamena aṅgena ūno // ṛṣayo āhu // deva kinnarīye ūno // atha khalu rājā sucandrimo lubdhakān āha // teṣām ṛṣīṇāṃ bhagavatāṃ yajñavāṭe kinnarīye artho taṃ gacchatha yatnaṃ karotha yathā mama kinnarīṃ ānetha // tahiṃ dāni yo teṣāṃ lubdhakasahasrāṇāṃ sarvapradhāno lubdhako vīryeṇa ca labena ca pauruṣeṇa ca so tehi lubdhakehi sarvagaṇena utsāhito / tvaṃ pratibalo kinnarīṃ samartho ānayituṃ // sa lubdhako gaṇena utsāhito samāno rājñā ca sucandrimena dhanukalāpam ādāya anuhimavantaṃ praviṣṭaḥ //
___tahiṃ anyataraṃ himavante paśyati ṛṣisya āśramaṃ ramaṇīyaṃ mūlapatraphalopetaṃ // so taṃ ṛṣim upasaṃkrānto ṛṣisya pādavandanaṃ kṛtvā sthitaḥ ṛṣiṇā ehi svāgatavān iti ācaṣṭo svāgatan te etāṃ śivikāṃ niṣīdāhi // ṛṣiṇā tasya lubdhakasya sārāyaṇīyaṃ kṛtaṃ / yathā ṛṣidharmo phalodakam upanāmitaṃ // so dāni phalāni paribhuṃjiya pānīyaṃ pibitvā tatra āsati / tatra ca ṛṣisya mūle aśrutapūrvaṃ ca madhuraṃ gītaśabdaṃ śṛṇoti // so taṃ ṛṣiṃ pṛcchati // bhagavaṃ kasya etaṃ evaṃ manojñaṃ gītaśabdaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: