Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.95

tasya sudhanur nāma kumāro ekaputro prāsādiko darśanīyo rūpavān kṛtapuṇyo maheśākhyo guṇavān mātṛjño pitṛjño pitrā subāhunā yuvarājye pratiṣṭhāpito // so amātyehi sārdhaṃ tāni paitṛkāni nagarasahasrāṇi paripāleti // rājā subāhuḥ rājakṛtyato odhṛtabhāro rājakule upariprāsādavaragato nirvṛto āsati / tasya dāni rājño subāhusya āsannarājā sucandrimo nāma vayasyo sannikṛṣṭo siṃhapure nagare rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano // tasya dāni rājño sucandrimasya mahāyajño pratyupasthito / sarvabhūtehi yajñaṃ yajiṣyāmi / tena yattakā vijitavāsino lubdhakāḥ teṣām āṇattī dinnā / sarvabhūtehi yajñaṃ yajiṣyāmi / ye te sthalacarāḥ prāṇā apadā dvipadā caturpadā bahupadā tāni sarvāṇi prāṇakajātīni samānetha // niṣādā pi uddiṣṭāḥ / ye kecij jalacarā prāṇāḥ tena upasthapetha sarvabhūtehi yajñaṃ yajiṣyāmi //
manasā devānāṃ vacasā pārthivānāṃ /
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //
rājño vacanamātreṇa lubdhakehi ca niṣādehi ca jalacarā ca sthalacarā ca prāṇakajātīyo samānītā mahaṃ ca vāṭaṃ māpetvā tatra tāni sthalacarāṇi prāṇakajātīni uparuddhāni / yāni pi jalacarāṇi tāni samānetvā puṣkariṇīyaṃ oruddhāni / kinnarīvarjitaṃ sarvaprāṇakajātīyo samānītāḥ //
___atha khalu rājño sucandrimasya yaṃ kālaṃ yajñavāṭo sarvopakaraṇehi sajjīkṛto tato śīrṣasnāto āhatavastranivastro upariprāsādavaragato gandhapuṣpadhūpair arcanaṃ kṛtvā caturdiśam aṃjaliṃ praṇāmetvā yena bhagavantaḥ purastimadakṣiṇapaścimottarāye diśāye

Like what you read? Consider supporting this website: