Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.94

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
māṇavako tadā āsi śiri āsī yaśodharā /
etam arthaṃ vijānetvā evaṃ dhāretha jātakaṃ //
evam imaṃ aparimitaṃ bahuduḥkhaṃ uccanīcacaritaṃ purāṇaṃ vigatajvaro vigatabhayo aśoko svajātakaṃ bhagavāṃ bhāṣati bhikṣusaṃghamadhye // bhagavān āha // syāt khalu puna bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena māṇavako bhavati yasya taṃ mahāsamudre dhanaṃ patitaṃ / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena māṇavako abhūṣi // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyā tena kālena tena samayena vāravālīnagare brāhmaṇasya śiri nāma mānavakadhītā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavaḥ yaśodharā tena kālena tena samayena vāravāliye nagare brāhmaṇasya śiri nāma dhītā abhūṣi / tadāpi mayā eṣā vīryeṇa labdhā etarahiṃ pi eṣā mayā vīryeṇa labdhā //

_____iti śrīśirijātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā yaśodharā khedena labdhā // bhagavān āha // na bhikṣavo idānīm eva yaśodharā khedena labdhā anyadāpi eṣā mayā mahatā khedena mahatā śrameṇa mahatā vīryeṇa labdhā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ hastināpure rājā subāhur nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano ṣaṣṭinagarasahasrāṇām īśvaro //

Like what you read? Consider supporting this website: