Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.90

tasyedāni brāhmaṇasya samudrapaṭṭane yajñaṃ kārayantena yājyena tasya uṣādhyāyasya preṣitaṃ / svayaṃ vāgacche kaṃcid preṣehi arthamātraṃ te dāsyāmi // so teṣāṃ paṃcānāṃ vaṭukaśatānām āha // ko vo tra utsahati samudrapaṭṭanaṃ gantuṃ amukasya sārthavāhasya mūlaṃ / yo gamiṣyati tasya śirikāṃ māṇavikāṃ dāsyāmi // tatra māṇavako paṇḍito ca utthānavanto ca vīriyavanto ca / tasya tahiṃ śiriye adhimātraṃ premaṃ / so utsahito upādhyāya ahaṃ gamiṣyāmi // so tena upādhyāyena lekhaṃ dattvā yānapātram aruhiya visarjito //
___so anupūrveṇa samudrapaṭṭanaṃ gataḥ / tena taṃ lekhaṃ tasya sārthavāhasya upanāmitaṃ // tena sārthavāhena tam upādhyāyasya lekhaṃ vācetvā ratnāni ca hiraṇyasuvarṇaṃ dattvā visarjito // so tato pi samudrapaṭṭanāto yatra kāle yānapātre vāravāliṃ prasthito so tena yānapātreṇa anupūveṇa vāravāliṃ āgato / so dāni tataḥ yānapātrāto pratināvaṃ āruhiṣyatīti / saṃmarde ca samāne poṭalikā samudre patitā // tasya māṇavasya bhavati / iyaṃ mayā īdṛśena yatnena samudrapaṭṭanāto ānetvā iha pratināvaṃ āruhantena samudre patitā ti / ko atra upāyo bhaveya yena etaṃ dhanaṃ labheyaṃ / nāsti anyo upāyo nānyatra etaṃ samudraṃ utsiñcāmi // so lohavaddhakaṃ tattakaṃ ādāya samudrakūlam āgataḥ / so samudrakūle vaddhakaṃ nikṣipitvā kacchāṃ bandhati samudradevatā ca brāhmaṇaveṣeṇa upasaṃkramitvā āhansuḥ // kim idaṃ // māṇava āha // utsicāmi

Like what you read? Consider supporting this website: