Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.89

bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣṃākam evaṃ asyād anyaḥ sa tena kālena tena samayena mahauṣadho mahāprājño / na khalv evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena mahauṣadho nāma abhūṣi // syāt khalu punaḥ bhikṣavo yuṣmākam evam asyād anyas sa tena kālena tena samayena karmāragrāmiko abhūṣi / na khalu etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ mahānāmaśākyo tena kālena tena samayena so karmāragrāmiko abhūṣi // syāt khalu punar bhikṣavar yuṣmākam evam asyād anyā tena kālena tena samayena amarā nāma karmāragrāmikadhītā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo yaśodharā tena kālena tena samayena karmāradhītā abhūṣi // tadāpi eṣā mayā śilpena labdhā etarahiṃ pi mayā śilpena labdhā //

_____samāptaṃ amarāye karmāradhītāye jātakaṃ //

bhikṣū bhagavantam āhansuḥ // vīryeṇa bhagavatā yaśodharā labdhā // bhagavān āha // na bhikṣavo etarahiṃ eva mayā yaśodharā vīryeṇa labdhā anyadāpi mayā eṣā vīryeṇa labdhā // bhikṣū bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne vāravālinagare brāhmaṇaḥ trayāṇāṃ vedānāṃ pārago sanirghaṇṭhakaiṭhabhānāṃ itihāsapaṃcamānāṃ akṣarapadavyākaraṇe kuśalo so yaṃ ācāryo brāhmaṇavedeṣu paṃca māṇavakaśatāni vedāṃ mantrāṃ vācayati // tasya dāni brāhmaṇasya śirir nāma dhītā prāsādikā darśanīyā paramāye śubhāye varṇapuṣkaratāye samanvāgatā //

Like what you read? Consider supporting this website: