Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.83

eṣo te takṣaśilāyāṃ sthito pādaphalakhaṇḍaṇo /
yadi si na maritukāmo osakka mama rājyato //
so dāni bhūyasyā mātrayā bhīto trasto / ahaṃ jānāmi vārāṇasīto ayaṃ śaro āgato ti / tenāhaṃ vismayaṃ prāpto / ayaṃ ca takṣaśilāyāṃ sthitena kṣipto // so tatraiva sthāne devaśarasya devakulaṃ kṛtvā taṃ śaraṃ devakule pratiṣṭhāpetvā pujāsatkāraṃ kṛtvā so prakrānto //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi yena takṣaśilāyāṃ sthitena vārāṇasīṃ kāṇḍaṃ kṣiptaṃ / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena kāśirājā abhūṣi / tadāpi mayā dūraṃ śaro kṣipto etarahiṃ pi mayā śaro dūraṃ kṣipto //

_____iti śrīśarakṣepaṇaṃ jātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavatā yaśodharā śilpena labdhā // bhagavān āha // na bhikṣavo idāniṃ eva mayā yaśodharā śilpena labdhā anyadāpi mayā yaśodharā śilpena labdhā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvāvaṃ mithilāyā ardhayojanaṃ yavakacchakaṃ nāma grāmaṃ / tasya yavakacchakasya vāhyena ekaṃ karmāragrāmaṃ // tahiṃ karmāragrāmikasya dhītā amarā nāma prāsādikā darśanīyā ca paṇḍitā pratibhānasaṃpannā ca // yavakacchakagrāmikasya mahauṣadho nāma putro prāsādiko darśanīyo kṛtapuṇyo maheśākhyo / tena kṣetrāraṇyaṃ aṇvantena amarā karmāradārikā dṛṣṭā bhaktam ādāya gacchantī // tāṃ

Like what you read? Consider supporting this website: