Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.73

arahāmīti // kumāreṇa prahasantena śatasahasramūlyā aṃgulikā aṃgulīto obhuṃciyāna dinnā // evaṃ kumāro ratanāni kanyānāṃ viśrāṇetvā rājakulaṃ praviṣṭo //
___rājā amātyān pṛcchati // katamāyāṃ kanyāyāṃ kumārasya cakṣu nipatitaṃ // amātyā āhansuḥ // mahārāja mahānāmasya śākyasya yaśodharā nāma dhītā / tatra kumārasya cakṣu nipatitaṃ // rājñā mahānāmasya preṣitaṃ / yaśodharāṃ dhītāṃ mama putrasya dehi sarvārthasiddhasya kumārasya // mahānāmo saṃdiśati rājño śuddhodanasya // na śakyāmi yaśodharāṃ kumārasya dātuṃ / yat kāraṇaṃ kumāro antaḥpure saṃvṛddho na kahiṃcid āgato śilpe iṣvastre hastismiṃ dhanutsarusmiṃ rājaśāstreṣu na kahiṃcit kumāro gatiṃgataḥ // rājño śuddhodanasya śrutvā daurmanasyaṃ jātaṃ / evam etaṃ yathā mahānāmo jalpati / na mayā kumāro kahiṃci śilpe śeṣito atipremnena // so dāniṃ rājā durmanā gṛhaṃ praviṣṭo / kumāreṇa dṛṣṭo pitā // kumāro pitaraṃ pṛcchati / kiṃ tāto durmaṇā // rājā āha / bhavatu putra kiṃ tavaitena // kumāro āha // na hi tāta avaśyaṃ ācikṣitavyaṃ // rājñā kumāraṃ gurukaṃ prekṣya tena bhūyo bhūyaḥ pṛcchamānena ācikṣitaṃ // evaṃ caivaṃ ca mahānāmena śākyena ācikṣito tava arthena yaśodharāṃ yācayamānena / tava putro antepurasaṃvṛddho na kahiṃci śeṣito śilpe iṣvastrajñāne hastismiṃ rathasmiṃ dhanusmiṃ / nāhaṃ tasya dhītāṃ dadyehaṃ // kumāro pi śrutvā pitaram āha // tāto utkaṇṭhatu / nagarajanapade ghoṣaṇāṃ kārāpehi kumāro saptamaṃ divasaṃ darśanaṃ dāsyatīti / yo tatra

Like what you read? Consider supporting this website: