Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.72

vyāghrī āha //
saravākāravaropetaṃ giriṃ svayam āgataṃ /
etādṛśaṃ patim icche mūrdhnenāpi pratīcchitaṃ //
syāt khalu punar bhikṣavo yuṣmākam evaṃ syād anyaḥ sa tena kālena tena samayena siṃho mṛgarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena siṃho mṛgarājā abhūṣi // anyo so tena kālena tena samayena ṛṣabho abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ sundaranando tena kālena tena samayena ṛṣabho abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena hastināgo abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo devadatto tena kālena tena samayena hastināgo abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyā kālena tena samayena vyāghrī abhūṣi / eṣā yaśodharā // tadāpi eṣā etehi prārthayantī na icchati mama evābhikāṃkṣati / etarahiṃ pi eṣā etehi prārthiyantī na icchati mama evābhikāṃkṣati //

_____iti śrīyaśodharāye vyāghrībhūtāye jātakaṃ samāptaṃ //

bodhisatvasya udyāne kanyānāṃ ratnā viśrāṇayantasya yaśodharā sarvapaścā āgatā sarvehi alaṃkārehi viśrāṇiyantehi // [rājñā śuddhodanena amātyā āṇattā / katam atra kanyāye kumārasya cakṣu nipatanti //] kumārasya yaśodharāṃ dṛṣṭvā tāye cakṣu nipatitaṃ // yo kumārasya hāro ābaddhako mahāraho śatasahasramūlyo so hāro kumāreṇa omuñciya yaśodharāye dinno // sārdhaprahisantī āha // iyam ahaṃ ettakaṃ

Like what you read? Consider supporting this website: