Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.70

vyāghrīṃ dṛsṭvā ārtasaṃjātā durmanā / istriyā sma parājitā na ca kahiṃcit* istriyo rājā sarvatra puruṣā rājā / yathā asmākaṃ na alikaṃ bhaveya puruṣo ca rājā bhaveya // tehi vyāghrī uktā // bhadre yaṃ tuvaṃ patim icchasi so catuṣpaḍānāṃ rājā bhaviṣyatīti // tāṃ vyāghrīṃ ṛṣabho allīno // bhadre mama patiṃ varehi / ahaṃ loke maṃgalabhūto mama gomayena devakulāni upaliṣyanti devakāryāṇi ca kriyanti // dāni vāghrī āha // nāhaṃ tava patiṃ iccheya tvaṃ phālehi ca śakaṭehi ca nityabhagnapralagno // hastināgo pi tāṃ vyāghrīṃ upasaṃkrānto āha // bhadre ahaṃ balavāṃś ca saṃvṛddhakāyo ca saṃgrāmehi ca aparājito mama gṛhṇāhi // vyāghrī āha // na hi tvaṃ siṃhe nadamāne na uccāraprasrāvaṃ muṃcamāno palāyasi // siṃho pi mṛgarājo allīno // bhadre mama patiṃ varehi mama sarve mṛgasaṃghā trasanti // vyāghrī āha // mṛgarāja mūrdhne pi patitā pratīcchāmi //
catuṣpadānāṃ sarveṣāṃ mahā āsi samāgamo /
ārājakam idam asmākaṃ ko tra rājā bhaviṣyati //
himavantaṃ parvatarājaṃ yo mo prathamo gamiṣyati /
ito saptame divase so yaṃ rājā bhaviṣyati //
siṃhā vāghrā mṛgā caiva hastino vṛṣabhā vṛkā /
na śaknuvanti anvetuṃ gatā prathamā parvataṃ //
prāsādikaṃ darśanīyaṃ himavantaṃ nagottamaṃ /
gatvāna vyāghrī prathamaṃ pravicāreti catuṣpadāṃ //
gatvā catuṣpadā sarve vyāghrīṃ paśyanti te tahiṃ /

Like what you read? Consider supporting this website: